संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९६

खण्डः ३ - अध्यायः २९६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
बहिर्वेदित्वमाचक्ष्व पुण्यान्यस्माकमच्युत॥
त्वया हि ज्ञानदानेन भूय एव स्म वर्धिताः ॥१॥
हंस उवाच॥
पानीयमेतत्सकलं त्रैलोक्यं सचराचरम्॥
विकारः सलिलस्येदं स्थावरं जङ्गमं तथा ॥२॥
पानीयेन विना वृत्तिर्लोके नास्तीह कर्हिचित्॥
क्रिमिकीटपतङ्गानां जलमेव परायणम् ॥३॥
यत्रोदकं तत्र सुराः सर्व एव प्रतिष्ठिताः॥
यत्रोदकं तत्र तथा ऋषयश्च महाव्रताः ॥४॥
दुर्लभं तच्च लोकानां परलोके द्विजोत्तमाः॥
उदकेन विना वृत्तिर्नास्ति लोकद्वये सदा ॥५॥
तदा जलाशयाः कार्याः पुरुषेण विपश्चिता॥
अग्निष्टोमसमाः कूपास्त्वश्वमेधसमं सरः ॥६॥
कूपः प्रवृत्तपानीयस्त्वर्धं हरति दुष्कृतम्॥
कूपकृत्स्वर्गमासाद्य देवभोगान्समश्नुते ॥७॥
तत्रापि भोगवैकल्यं स्थानाभ्यासाच्च कीर्तितम्॥
दशकूप समा वापी तथा च परिकीर्तिता ॥८॥
कृत्वा तडागं च तथा वारुणं लोकमश्नुते॥
दशवर्षसहस्राणि नल्वमात्रं द्विजोत्तमाः ॥९॥
तत्रापि पुण्यमाप्नोति स्थानत्यागात्तथा बहु॥
गवां प्रचारे तत्कृत्वा गोलोकं प्राप्नुयाद् ध्रुवम् ॥१०॥
शक्रलोकमवाप्नोति तडागकरणात्पथि॥
मरौ तडागे पानीयं यस्य तिष्ठति वै द्विजाः ॥११॥
विमानेनार्कवर्णेन ब्रह्मलोकं स गच्छति॥
प्रावृट्काले तु पानीयं तडागे यस्य तिष्ठति ॥१२॥
अग्निष्टोमफलं तस्य पुरुषस्य प्रकीर्तितम्॥
द्वादशाहे फलं तस्य शरत्काले तु यस्य वै ॥१३॥
गोसवस्य तु हेमन्ते फलं प्राप्नोति मानवः॥
पौण्डरीकफलं तस्य शिशिरे यस्य तिष्ठति ॥१४॥
वाजपेयफलं तस्य वसन्ते यत्र च द्विजाः॥
अश्वमेधफलं तस्य निदाघे यस्य तिष्ठति ॥१५॥
सस्यानां सेचनार्थाय नदीवाहे तथा कृते॥
अन्नदः प्राणदश्चैव त्राणदश्च तथा भवेत् ॥१६॥
भगीरथस्य लोकांस्तान्समवाप्नोत्यसंशयम्॥
पानीयशोधनं कृत्वा प्रदेशे देवनिर्मिते ॥१७॥
पुरुषः फलमाप्नोति दशगोदानजं द्विजाः॥
दानपाषाणरचितं सुखसेव्यञ्जलाशयम् ॥१८॥
पुराणं मानवः कृत्वा नाकलोके महीयते॥
प्रणालकानां करणात्तृप्तिमाप्नोत्यनुत्तमाम् ॥१९॥
महत्पुण्यमवाप्नोति तथा कृत्वामलं जलम्॥
तृष्णापनोदनं कृत्वा चैकस्यापीह देहिनः ॥२०॥
महत्फलमवाप्नोति नाकलोके च मोदते॥
स्वबाहुखातं यः कुर्यात्तडागं मतिमान्नरः ॥२१॥
नल्वात्फलमवाप्नोति राजसूयाश्वमेधयोः॥
नदीस्नानमवाप्नोति स्नानसेतुर्जलाशये ॥२२॥
वहुखाते ततः (नरः) स्नातो गङ्गास्नानमवाप्नुयात्॥
सरस्तु पुण्यं यः कुर्यात्किञ्चित्तस्य जलाशये॥
पुण्यांशभागी भवति यस्य तद्धि जलाशयम् ॥२३॥
प्राप्नोति तृप्तिं परमां मनुष्यो लोकांस्तथाग्र्यान्सलिलाधिपस्य॥
जलाशयेऽल्पेऽपि कृते द्विजेन्द्रास्तस्मात्तु कार्यं सलिलं नृलोके ॥२४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मा० संवादे मुनीन्प्रति हंसगीतासु जलाशयनिर्माणो नाम षण्णवत्यधिकद्विशततमोऽध्यायः ॥२९६॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP