संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१३

खण्डः ३ - अध्यायः २१३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन सर्वत्र जयमाप्नुयात्॥
व्यवहारे रणे द्यूते विवादे च द्विजोत्तम ॥१॥
जयावाप्तेः परं नास्ति सौख्यं लोकेषु सत्तम॥
जयावाप्तिः परं सौख्यं तदाप्तिव्रतमुच्यताम् ॥२॥
मार्कण्डेय उवाच॥
आश्वयुज्यामतीतायां प्रतिपत्प्रभृति क्रमात्॥
पूर्ववत्पूजयेद्विष्णुं देवदेवं त्रिविक्रमम् ॥३॥
त्रिरात्रान्ते तु कार्तिक्यां दद्यादुक्षाणमुत्तमम्॥
सर्वसस्यधरं कृत्वा शक्त्या रत्नैरलङ्कृतम् ॥४॥
कृत्वा व्रतं मासमिदं यथोक्तं प्राप्नोति नाकं सुचिरं नृवीरः॥
तत्रोष्य कालं सुचिरं मनुष्यः प्राप्नोति सर्वत्र जयं नृलोके ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे जयावाप्तिव्रतवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥२१३॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP