संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३९

खण्डः ३ - अध्यायः १३९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
विष्णुर्भूमिर्नभो ब्रह्मा तस्य रूपचतुष्टयम् ॥१॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेत्ततः॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥२॥
आद्येह्नि चैत्रशुक्लस्य विष्णुं देवं समर्चयेत्॥
द्वितीयादिषु धर्मज्ञ भुवं त्वां च पितामहम् ॥३॥
पूर्वव्रतोक्तं सकलं विधानमपरं भवेत्॥
व्रतमेतं नरः कृत्वा स्वर्गलोकमवाप्नुयात् ॥४॥
मानुष्यमासाद्य भवत्यरोगो धर्माभिरामो द्रविणोपपन्नः॥
धनेन रूपेण सुखेन युक्तो जनाभिरामो विजितारिपक्षः ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तार्तीयकचतुर्मूर्तिव्रतवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥१३९॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP