संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ००९

खण्डः ३ - अध्यायः ००९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


संवत्सरोऽब्दो वर्षं च समा हायन एव च॥
दिवसो वासरश्चैव दिनं चाहस्तथैव च ॥१॥
दोषा विभावरी रात्रिः शर्वरी यामिनी क्षपा॥
संधिः प्रोक्ता तथा सन्ध्या अन्धकारं तमः स्मृतम् ॥२॥
चन्द्रिका च तथा ज्योत्स्ना चैत्रो मधुरिति स्मृतः॥
वैशाखो माधवः प्रोक्तः शुचिर्ज्येष्ठ उदाहृतः ॥३॥
शुक्लः प्रोक्तस्तथाषाढो नभः श्रावण इष्यते॥
प्रौष्ठपादो नभस्यश्च इषश्चाश्वयुजः स्मृतः ॥४॥
ऊर्जाख्यः कार्तिकः प्रोक्तो मार्गशीर्षः सहस्तथा॥
सहस्यः पौष इत्युक्तो माघः स्यात्तप एव च ॥५॥
फाल्गुनश्च तपस्याख्यो मासो यदु कुलोद्वह॥
तुलामेषगते भानौ विषुवद्दिनमुच्यते ॥६॥
धन्वतो मिथुनान्तश्च अयने सोस्य दक्षिणे॥
मेषान्ते च तुलान्ते च युगादिदिवसौ स्मृतौ ॥७॥
तथा विष्णुपदं प्रोक्तं कुलीरमकरान्तयोः॥
कन्या मिथुनमीनानां प्रवेशे धनुषस्तथा ॥८॥
षडशीतिमुखं नाम ज्ञेयं दिन चतुष्टयम्॥
रश्मिर्गभस्तिर्भद्रा च करो दीधितिरेव च ॥९॥
सूर्योदयास्तमययोः स दीर्घः परिधिर्भवेत्॥
तिर्यग्गतां मेघराजीं तदेव परिघो भवेत् ॥१०॥
तदेव दण्डसंस्थानो मेघो दण्डोभिधीयते॥
शक्रचापं शक्रधनुः तद्दीर्घं रोहितं भवेत् ॥१ १॥
तदेव दण्डसंस्थानो मेघो दण्डोऽभि धीयते॥
शक्रं चापं शक्रधनुः तद्दीर्घं रोहितं मतम् ॥१२॥
तत्पीतःमथाल्पं क दुपास्यं प्रतिसूर्यकम्॥
चन्द्रार्कयोर्मेघराजितपरिवेषस्तु मण्डलात् ॥१३॥
स्वर्गाच्छुभफले क्षीणे पतन्नुल्केति कथ्यते॥
अनित्यः सशिखो दृष्टः तारकः केतुरिष्यते ॥१४॥
अग्निवर्णा तु दिङ्मृष्टा दिग्दाह इति विश्रुतः॥
नगरं शून्यतो दृष्टं गन्धर्वनगरं स्मृतम् ॥१५॥
निर्घातं स्तनितं प्रोक्तं विना मेघनिदर्शनात्॥
यतोयतो यवं दृष्टिः कथिता मृगतृष्णिका ॥१६॥
मेघो घनं वारिदं च जीमूतं च बलाहकम्॥
स्तनितं गर्जितं विद्याद् वृष्टिः प्रोक्ताः प्रवर्षणे ॥१७॥
आसारो वेगवद्वर्षं पृषतो मंद उच्यते॥
दृश्यमाने तथा सूर्ये दिव्यं प्रोक्तं च वर्षणम् ॥१८॥
दृश्यमाने तथा चन्द्रे सामृतं परिकीर्तितम्॥
वात्या वातसमुत्था स्यान्नीहारं तम उच्यते ॥१९॥
शीकराख्यमवश्यायं तुषारस्तुहिनं हिमम्॥
विद्युत्तडित्तथा लोला चञ्चला च शतह्रदा ॥२०॥
समुद्राश्चाम्बुनिधयः सागरा लवणोदकाः॥
नद्यः कुटिलगामिन्यो निम्नगाः सरितस्तथा ॥२१॥
गङ्गाविष्णुपदी प्रोक्ता जाह्नवी त्रिपथा तथा॥
कालिन्दी यमुना प्रोक्ता रेवा प्रोक्ता च नर्मदा॥
विपाशा च सनन्दाख्या शतद्रुः शौरिसंज्ञिका ॥२२॥
बुद्धिस्तथा सूर्य इति प्रदिष्टो भूतानि चोक्तानि तथेन्द्रियाणि॥
वाणी तथोक्ता च सरस्वती च मनस्तथोक्तं नृप चन्द्रसंज्ञम् ॥२३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशो नाम नवमो ऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : December 22, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP