संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०१

खण्डः ३ - अध्यायः २०१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन कुले जन्म समश्नुते॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥१॥
मार्कण्डेय उवाच॥
बृहद्दिशि तु संप्राप्य त्रिरात्रोपोषितो नरः॥
मार्गशीर्षादथारभ्य पूजयेत्तु त्रिविक्रमम् ॥२॥
त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः॥
त्रयोऽनुलेपना देया त्रिसारं धूपमेव तु ॥३॥
बलिं त्रिमधुरं दद्यात्त्रीँश्च दीपान्नृपोत्तम॥
यवैस्तिलैस्तथा होमः कर्तव्यः सर्षपायुतैः ॥४॥
दद्यात्त्रिलोहं च तथा द्विजेभ्यस्ताम्रं सुवर्णं रजतं च राजन्॥
न केवलं सत्कुलदं व्रतं तु यथेष्टकामाप्तिकरं प्रदिष्टम् ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सत्कुलावाप्तिव्रतवर्णनो नामैकोत्तरद्विशततमोऽध्यायः ॥२०१॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP