संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०३

खण्डः ३ - अध्यायः २०३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन नरो लावण्यमाप्नुयात्॥
लावण्यरहितं रूपं निष्फलं प्रतिभाति मे ॥१॥
मार्कण्डेय उवाच॥
कार्तिक्यां समतीतायां प्रतिपत्प्रभृति क्रमात्॥
पटे वा यदि वार्चायां प्रद्युम्नं पूजयेत्प्रभुम् ॥२॥
बहिः स्नानं सदा कुर्यान्नक्तमश्नीत वाग्यतः॥
एकभुक्तं महाराज हविष्यप्रयतः सदा ॥३॥
मार्गशीर्षं तथा प्राप्य त्रिरात्रोपोषितः शुचिः॥
संपूज्य देव प्रद्युम्नं हुत्वाग्नौ घृतमेव च ॥४॥
भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोत्कटम्॥
चूर्णितस्य ततः प्रस्थं लवणस्य द्विजातये।५॥
महारजतरक्तं च वस्त्रयुग्मं तथा गुरोः॥
दद्याच्च कनकं राजन्कांस्यपात्रं रसैर्युतम् ॥६॥
एतद्धि लावण्यकरं प्रदिष्टं व्रतोत्तमं नाकगतिप्रदं च॥
न केवलं यादववीर कामान्नराय दद्यात्पुरुषप्रधानः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मा० व० सं० लावण्यव्रतवर्णनो नाम त्र्युत्तरद्विशततमोऽध्यायः ॥२०३॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP