संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २३२

खण्डः ३ - अध्यायः २३२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
दशाहं शावमाशौचं सपिण्डेषु विधीयते॥
ब्राह्मणस्य द्विजश्रेष्ठ द्वादशाहं महीभुजः ॥१॥
पक्षं वैश्यस्य शूद्रस्य मासं चैव विधीयते॥
जनने चैव मरणे नैपुण्याच्छु द्धिमिच्छताम् ॥२॥
प्रथमान्ते विशुद्धिः स्यात्समानस्य द्विजोत्तमाः॥
द्वितीयान्ते तथा ज्ञेया असमानस्य नित्यदा ॥३॥
अव्यतीते दशाहे तु श्रुत्वा मरणजन्मनी॥
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥४॥
अतीते दशरात्रे तु वर्षस्याभ्यन्तरे तथा॥
त्रिरात्राच्छुद्धिरुद्दिष्टा स्नातस्य तु ततः परम् ॥५॥
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम्॥
आदन्तजन्मनः सद्य आचूडस्याप्यहर्निशम् ॥६॥
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम्॥
कन्यानां तु व्रतस्थाने विवाहः परिकीर्तितः ॥७॥
विवाहितासु नाशौचं पितृपक्षे विधीयते॥
मातामहे त्रिरात्रं स्याद्भार्यास्वन्यगतासु च ॥८॥
परपूर्वासु च स्वासु पुत्रेष्वन्यगतेषु च॥
आचार्ये च तथा प्रेते निवासवसुधाधिपे ॥९॥
आचार्यपत्निपुत्रेषु शिष्ये सब्रह्मचारिषु॥
एकरात्रमशौचं स्यादन्नदे तु तथा मृते ॥१०॥
भृग्वग्निनाशकाम्भोभिर्हतानामात्मघातिनाम्॥
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥११॥
छञिव्रतिब्रह्मचारिनृपकोशकदीक्षिताः॥
नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ॥१२॥
अतीत वार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते॥
द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये ॥१३॥
गतैः संवत्सरैः षडभिर्मासेन परिकीर्तिता॥
प्रेतानुगमने स्नानं घृतप्राशश्च शोधनम् ॥१४॥
जननमरणयोर्दशाहेन भवति न शौचविधिर्न विप्रभोज्यम्॥
न च भवति प्रतिग्रहेपि दोषो द्विपदचतुष्पदधान्य दक्षिणासु ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायामाशौचविधिवर्णनो नाम द्वात्रिंशदुत्तरद्विशततमोऽ ध्यायः ॥२३२॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP