संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः| अध्यायः १११ तृतीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्याय १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६७ अध्यायः १६८ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ खण्डः ३ - अध्यायः १११ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः १११ Translation - भाषांतर मार्कण्डेय उवाच॥अथ प्रतिष्ठितस्य भगवतो बृहत्स्नपनमारभेत् ततो गायत्रीं पठेत्॥इषेत्वेत्यनेन पतद्ग्रहं दद्यात्॥वैष्णवगायत्र्या पादुके ।भूम्यावृत्वा यनोसीति मृदम्॥शन्न आप इत्यर्हणम् ।देवेभ्यो वनस्पत इति दन्तकाष्ठम्॥यामालिखेति जिह्वानिर्लेखनम्॥आपोहिष्ठेत्याचमनम्॥पात्रेणार्घ्यम्॥युवासुवासा इति स्नानशाटकम्॥ध्रुवा द्यौरित्यासनम् ।प्रतिष्ठासाम्ना पादपीठम्॥कनिक्रदेति बीजपात्रम्॥तेजोशुक्रमसीति दीपम्॥मुखादिन्द्रेत्यादर्शम्॥तथैव मुखालेपः॥रोध्रम् ॥त्वक् कोलमज्जा ॥वचा ॥कुष्ठम् ॥नीलोत्पलानि कुंकुमं चेति मुखालेपः॥सहस्रशीर्षेति तैलम्॥भद्रं कर्णेत्यनेनोद्वर्तनम्॥सुप्रतीकेन चमसा स्नानम्॥ऋषभेन निष्पुंसनस्नानम्॥घृतवतीति घृतस्नानम्॥दधिक्राव्ण इति दध्ना॥पयस्वतीति पयसा॥गंधद्वारेति गोमयेन॥गायत्र्या गोमूत्रेण॥अघमर्षणेन पञ्चगव्येन ।ध्रुवा द्यौरिति ध्रुवं निष्पुंसनेन॥मधुवाता ऋतायते इति मधुना॥सुप्रतीकेनेति इक्षुरसेन।भौमेन गुडोदकेन॥अथर्वशिरसा शर्करोदकेन॥वामदेवेनेति नद्युभयकूलमृदा॥शांता द्यौरिति संगममृदा॥प्राणसूक्तेन सरोमृदा॥वाराहेणेति वराहोद्धृतमृदा॥वामदेवेनेति गजदन्तमृदा॥वृषभेणेति वृषभशृंगोद्भवमृदा॥अश्वक्रान्तेति सर्वाभिः॥भारुन्देनेत्यामलकैः॥विकर्णेनेति रोध्रेण ।ज्येष्ठसाम्नेति कालेयकेन॥बृहत्साम्नेति बीजपूरकेण॥कृष्णाजिनेनेति वर्णकस्नानीयेन ।अग्न आयुरसीति तगरेण ।श्रीसूक्तेनेति प्रियङ्गुना॥विष्णोरराटमिति सिद्धार्थकैः॥कृष्णमणिनेति कृष्टेन॥शिरिभिटेनेति कुशोदकेन ।या ओषधय इति सर्वौषधीभिः॥आब्रह्मन्ब्राह्मण इति बीजैः॥पुष्पवतीति पुष्पैः॥वनस्पते वीड्वंग इति वनस्पतिकलापैः॥पुष्पवतीति फलैः॥आशुः शिशान इति रत्नैः॥गन्धद्वारेति गन्धैः ।ॐकारनमस्कारपवित्रैः शिरःस्नानौषधीभिः यथा कुष्ठम्, रोध्रम्, मुस्ता, वचा, सर्षपाः, जयन्ती, विष्णुक्रान्ता, पुनर्नवा, ब्राह्मी, तगरम्, अतिबला, नवबला, नागबला, त्वक्पत्रम् ,अगुरुबालकम्, हरेणुकम्, लवङ्गम्, अगुरम्, उशीरम्, नालिका चूरकम्, द्वे हरिद्रे चेति॥एवं स्नानस्य कलशदानं भवति॥तत्रादावेवोङ्कारनमस्कारपवित्राभिर्ज्ञात्वा दशाध्यात्ममृत्पिण्डमाधुरैः सात्त्वतो दद्यात्॥ततः सामविन्महावामदेवलक्षरथन्तरशाक्वरभारुण्डबृहत्सामभिः॥अथर्वविदथर्वशिराः प्रत्यङ्गिरः शङ्खमणिप्राणसूक्तमणिप्रतिसरमणिभिः॥ऋग्वेदवित् गायत्रीसावित्रीगोसूक्ताश्च॥सूर्यसूक्तपुरुषसूक्तश्रीसूक्तैर्यजुर्वेदवित्॥कृष्णाजिनचमसषट्कषड्ऋतुकूष्माण्डरुद्रद्रविणैः ।ततः स्वशक्त्या कलशसहस्रकलशाष्टशत पञ्च वा शतानि चत्वारि वा शतमष्टाधिकं वा अष्टाविंशतिर्वाष्टौ वा स्वर्चितान्वनस्पतिकालापगर्भशङ्खध्वनिस्वनेन वाद्यशब्देन जयजयकारवंदिशब्देन प्रसुभगानर्तितेन देयाः॥ततः पवित्रेणोपकलशान्विश्राम्य वेद्यां क्षिपेत्॥घृतवतीति घृतावेक्षं दर्शयेत्॥सहस्रशीर्षेण शिखण्डोदग्रहणशाटकं दद्यात्॥युवासुवास इति प्रतिनिर्वसनशाटकम्॥इदमापः प्रवहत इत्याचमनीयं ततो जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात्॥बृहत्स्नपनमेतद्धि यः करोति नरो हरेः॥सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥न केवलं प्रतिष्ठायां सर्वदैवं समाचरेत्॥शान्तिदं पौष्टिकं काम्यं बृहत्स्नपनमुत्तमम॥दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे॥देवदेवस्य राजेन्द्र बृहत्स्नपनमाचरेत्॥नास्ति लोके समुत्पातो यो ह्यनेन न शाम्यति॥आरोग्यकामः श्रीकामो मोक्षकामश्च बन्धनात्॥सौभाग्यशान्तिकामश्च बृहत्स्नपनमाचरेत्॥विद्यार्थी प्राप्नुयाद्विद्यां पुत्रकामस्तथात्मजान्॥प्रियाश्च मुख्याः प्राप्नोति याश्च कामयते यदि॥अकामकामः प्राप्नोति तद्विष्णोः परमं पदम्॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बृहत्स्नपनप्रशंसावर्णनो नामैकादशोत्तरशततमो ऽध्यायः ॥१११॥ N/A References : N/A Last Updated : January 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP