संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०११

खण्डः ३ - अध्यायः ०११

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा मतिः पुष्टिः सरस्वती॥
स्मृतिः श्रद्धा रतिश्चैव धृतिर्नीतिः स्थितिः श्रुतिः ॥१॥
रात्रिः प्रभा क्षपा दीप्तिः शाला माला निशा स्पृहा॥
दोला हेला तथा लीला यामिनी क्षणदाचरा ॥२॥
यात्रा भस्त्रा द्युतिर्मात्रा दंष्ट्रा सेना वचा तथा॥
कुटिः खोरी दया ज्योत्स्ना सीमा वेणिस्तथैव वाक् ॥३॥
तनुर्धूलिः शलाका च ग्रीवा भ्रूश्च शरत्तथा॥
दरः प्रावृट् चाचमनी स्थूणा चूडा सिरा वसा ॥४॥
कक्ष्या सप्ता सुरा जंघा जटा घण्टा कशा तथा॥
विद्युत्कक्षा सरिद्वल्लीरिषीका रज्जुरिष्टका ॥५॥
दिग्भूर्भूमिर्मही क्षोणी क्षपा चैव वसुन्धरा॥
छाया चमूर्वालुका च तथा विद्युद्विपत्सरित् ॥६॥
इरा सम्पदवापश्च लीला वेला तला शिला॥
कला च मेखला ज्वाला सेना दद्रुर्वली समा ॥७॥
ज्या च म्लानिस्तथा हानिः शाटी स्वाहा तथैव गीः॥
धीर्वृद्धिर्धूः क्षमा बुद्धिः क्षुत्क्षमाशीः सवालुका ॥८॥
विंशतेर्नवतिर्यावत्क्रोडास्वदुशिरोधरा॥
माया च शष्कुली जिह्वा घटोत्का स्नायुरेव च ॥९॥
लेखा जरा तथा पङ्क्तिस्त्रेता प्रावृडरोचका॥
लाक्षा कण्डूः प्रियंगुश्च माण्डिका कटिरौषधिः ॥१०॥
ऋक्स्फुलिङ्गा कलिः शय्या कोटिः कन्या च नालिका॥
निःश्रेणिः पृतना दीप्तिर्निद्रा तन्द्रा गुहा रुचिः ॥११॥
साम्ना दाम्ना तथा वीथी नीविर्धारा तथा कृषिः॥
मंजूषा पर्षदश्चैव पताका काकिनी कृपा ॥१२॥
पेला चैव समंजिष्ठा भेरी नेमिर्मनःशिला॥
दर्वी स्थाली सभा वीचिः स्थली चैव समञ्जरी ॥१३॥
वल्लरी मन्दुरा लाक्षा सूची चाधिषणा शमी॥
मक्षिका विकृतिर्यूका शिखा शाखा तथाटवी ॥१४॥
स्त्रीवृत्तयस्ते कथिता मयैते शब्दाः समासस्त्वयमत्र राजन्॥
इदं तमानन्त्यमुशंति सर्वं स्त्रीवाचकं शब्दमुशन्ति धीराः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अभिधानकोशे स्त्रीलिङ्गनिर्देशो नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP