संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८९

खण्डः ३ - अध्यायः १८९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
प्रभास्वरा बर्हिषद अग्निष्वात्तास्तथैव च॥
क्रव्यादश्चोपहूताश्च आज्यपाश्च सुकालिनः ॥१॥
पूज्याः पितृगणा राजन्नुपवासेन नित्यशः॥
चैत्रशुक्लादथारभ्य पञ्चदश्यां नराधिप ॥२॥
श्राद्धं तदह्नि कुर्वीत यावत्संवत्सरं भवेत्॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥३॥
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम्॥
ब्राह्मणाय महाभाग पितृभक्ताय भक्तितः ॥४॥
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं च तथा स तेषाम्॥
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषप्रधान ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पितृव्रतवर्णनो नामैकोननवत्युत्तर शततमोऽध्यायः ॥१८९॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP