संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१६

खण्डः ३ - अध्यायः ३१६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥ऋषय ऊचुः॥
कस्य दानस्य कः पात्रं तद्वदस्व महामते॥
कस्मिन्देशे तथा काले किञ्चिद् दत्तं महाफलम् ॥१॥
 ॥हंस उवाच ॥
न दानं यशसे दद्यान्न दद्यान्नोपकारिणे॥
न नृत्यगीतशीलेभ्यो नास्तिकेभ्यश्च धार्मिकः ॥२॥
पापशीले न दातव्यं कदाचिदपि किञ्चन॥
पापशीले तु यद्दत्तं तद्दातुदोषमावहेत् ॥३॥
धनदस्तेन पापेन शीघ्रमेवेह युज्यते॥
तस्मात्प्राप्य धनं पुण्यं पुण्यशीलं समाचरेत् ॥४॥
धनदस्तेन पुण्येन योगमाप्नोत्यसंशयम्॥
अन्नदानेन कर्तव्यं पात्रावेक्षणमण्वपि ॥५॥
अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विजाः॥
सदोषेपि तु निर्दोषं सगुणेतिगुणावहम् ॥६॥
तस्मात्सर्वप्रयत्नेन देयमन्नं सदैव तु॥
विद्याध्ययनसक्तानामन्नदानं महाफलम् ॥७॥
शुभानामप्यथान्येषां कर्मणां द्विजपुङ्गवाः॥
यस्यान्नमुपयुञ्जानो नरः कर्माणि साधयेत् ॥८॥
कर्म साधयतः पुण्यमन्नदाता तथाश्नुते॥
दत्त्वा नृपतिभीतानां धनिनाञ्च तथा धनम् ॥९॥
तस्करेभ्यश्च भीतानां फलमक्षयमश्नुते॥
यियक्षता तथा दत्तं व्यसने हंतुमिच्छता ॥१०॥
दुःखान्वितानां दीनानाञ्चाक्षयं तत्प्रकीर्तितम्॥
विवाहमेखलाबन्धप्रतिष्ठादिषु कर्मसु ॥११॥
आपन्नेषु च यद्दत्तं तदक्षय्यमुदाहृतम्॥
यज्ञोपकरणं द्रव्यं क्षत्त्रिये द्विजपुङ्गवाः ॥१२॥
पुण्योपयोगि तद्वैश्ये शूद्रे शिल्पोपजीविनम्॥
यस्योपयोगि यद्द्रव्यं देयं तस्यैव तद्भवेत् ॥१३॥
येनयेन च भाण्डेन यस्य वृत्तिरुदाहृता॥
तत्तु तस्यैव दातव्यं पुण्यकामेन धीमता ॥१४॥
दण्डं कृष्णाजिनञ्चैव तथा विप्राः कमण्डलुम्॥
चीरं पुण्यमवाप्नोति दत्त्वैतां ब्रह्मचारिणे ॥१५॥
वस्त्रं शय्यासनं धान्यं द्रव्यं वेश्म परिच्छदम्॥
गृहस्थाय तु तद्दत्तं ज्ञेयं बहुफलं सदा ॥१६॥
नीवारवल्कलं शाकं फलमूलं च गोरसम्॥
वानप्रस्थाय तद्दत्तमनन्तं परिकीर्तितम् ॥१७॥
भिक्षाप्रदानं यतये पात्रदानं तथा हितम्॥
सौभाग्यद्रव्य ताम्बूलरक्तवस्त्रादिकं स्त्रियः ॥१८॥
स्त्रीणां प्रदानं दातव्यं भर्तृहस्ते तु नान्यथा॥
प्रोक्तं संग्रहणं ह्येतद्गुप्तं भर्तुः प्रयच्छतः ॥१९॥
अन्नं प्रतिश्रयं चोभौ पान्थे दत्तं महाफलम्॥
विवाहादिक्रियाकाले तत्क्रियासिद्धिकारकम् ॥२०॥
यः प्रयच्छति धर्मज्ञाः सोश्वमेधमवाप्नुयात्॥
आतुरेभ्यो धनं दत्त्वा दानं बहुफलं लभेत् ॥२१॥
बाले क्रीडनकं दत्त्वा मिष्टमन्नं तथैव च॥
फलं मनोहरं वापि अग्निष्टोमफलं लभेत् ॥२२॥
मिष्टान्नं मानवो दत्त्वा मिष्टान्नानि तु कांक्षताम्॥
अक्षयं फलमाप्नोति स्वर्गलोकं च गच्छति ॥२३॥
श्रीविहीने तथा दत्त्वा भोजनं द्विजसत्तमाः॥
वस्त्रं शुभं वा धर्मज्ञाः पुण्यं महदुपाश्नुते ॥२४॥
कृपास्थानपरो विप्रा विद्युतः पुरुषः श्रिया॥
तस्यानुकम्पा कतर्व्या सतां वर्त्मनि तिष्ठतः ॥२५॥
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते॥
अक्षयं फलमाप्नोति नात्र कार्या विचारणा ॥२६॥
यवसानां प्रदानेन धेनुमत्सु द्विजातिषु॥
लवणानाञ्च धर्मज्ञा फलमक्षयमश्नुते ॥२७॥
प्रसवेषु तदा दत्तं व्यसनान्युभये ततः॥
तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः ॥२८॥
दत्त्वा ब्राह्मणशार्दूला जलमात्रमथार्थिने॥
फलमक्षयमाप्नोति नात्र कार्या विचारणा ॥२९॥
क्लेशं विना दत्तमथार्थिने तु दानं हि लोके फलदं निरुक्तम्॥
अभ्यर्थितेनाथ ततो न कार्या विमानना त्वर्थिजनस्य शक्त्या ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पात्रविशेषेण दानविशेषवर्णनो नाम षोडशाधिकत्रिशततमोऽध्यायः ॥३१६॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP