संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७९

खण्डः ३ - अध्यायः २७९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
कृत्वा जलनिमग्नस्तु मन्त्रजापं द्विजोत्तमाः॥
फलमक्षयमाप्नोति मुच्यते सर्वकिल्बिषैः ॥१॥
मन्त्रमन्तर्जले जप्यं ध्यायता मन्त्रदेवताम्॥
नरं मोचयते पापान्महापातकजादपि ॥२॥
अन्तर्जलेनाथ विधूतपापा द्विजास्तु नाकं ध्रुवमेव यान्ति॥
जले निमग्नेन ततस्तु यत्नान्मन्त्रस्य जापः पुरुषेण कार्यः ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्तर्जले जप्य वर्णनो नामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ॥२७९॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP