संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०२

खण्डः ३ - अध्यायः २०२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भवन्कर्मणा केन रूपवाञ्जायते नरः॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥१॥
मार्कण्डेय उवाच॥
फाल्गुन्यां समतीतायां प्रतिपत्प्रभृति क्रमात्॥
यावच्चैत्री महाराज तावत्स्नातो दिनेदिने ॥२॥
बहिः सम्पूजयेद्देवं केशवं भोगशायिनम्॥
एकभक्ताशनो नक्तमधःशायी तथा भवेत ॥३॥
त्रिरात्रोपोषितः कुर्यात्पूजां चैत्र्यां तथैव च॥
स्वशक्त्या रजतं दद्याद्वस्त्रयुग्मं तथैव च ॥४॥
रूपार्थिनो मासमिदं मयोक्तं व्रतोत्तमं नित्यमदीनसत्त्व॥
कृत्वा च नाकं मनुजस्त्ववाप्य मानुष्यमासाद्य च रूपवान्स्यात् ॥५॥
इति श्रीविष्णु० ध० तृ० ख० मा० व० सं० रूपावाप्तिव्रतवर्णनो नाम द्व्युत्तरद्विशततमोऽध्यायः ॥२०२॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP