संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५६

खण्डः ३ - अध्यायः २५६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
ज्ञातव्या गुरुशुश्रूषा परमं धर्मकारणम्॥
गुरुशुश्रषया विद्यां नरः समधिगच्छति ॥१॥
विद्यया तदवाप्नोति यत्र गत्वा न शोचति॥
सुवर्णपुष्पां पृथिवीं विचिन्वन्ति नरास्त्रयः ॥२॥
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥
सर्वधर्मविहीनोऽपि गुरुशुश्रूषणे रतः ॥३॥
स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः॥
मातरं पिंतरं वापि ज्येष्ठभ्रातरमेव च ॥४॥
गुरुं विद्याप्रदं वापि यश्च शुश्रूषते नरः॥
स्वर्गलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥५॥
यदेव पुण्यमाप्नोति गुरुशुश्रूषया द्विजः॥
द्विजशुश्रूषया शूद्रस्तदेव फलमश्नुते ॥६॥
प्राप्नोति पुण्यं परमं च सध्वी शुश्रुषते या पतिमप्रमत्ता॥
शुश्रूषया भूमिपतेः प्रजानां पुण्यं प्रदिष्टं परमं नृलोके ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गुरुशुश्रूषाप्रशंसावर्णनो नाम पट्पञ्चाशदुत्तर द्विशततमोऽध्यायः ॥२५६॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP