-
Reposit,v. t.
नि-आ-धा 3 U, न्यस् 4 P, रक्ष् 1 P.
-
To REPOSIT , v. a.निधा (c. 3. -दधाति -धातुं), न्यम् (c. 4. -अस्यति-असितुं), न्यासीकृ, रक्षणार्थं न्यस् or निधा, रक्ष् (c. 1. रक्षति -क्षितुं), संरक्ष्, निधिं कृ.
-
-ory,s.
निधिः, आगारं, निधानं, पात्रं, भाजनं, आश्रयः, आशयः, आधारः, कोष्ठः, रक्षणस्थानं.
Site Search
Input language: