संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६६

खण्डः ३ - अध्यायः २६६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
तपसो हि परं नास्ति तपसा विदन्ते महत्॥
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः ॥१॥
तपसा संप्रदाने न ऋषीणां ज्ञानमेव च॥
बहवो दिवि मोदन्ते प्रसादात्तपसो जनाः ॥२॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः॥
आयुःप्रकर्षं भोगांस्तु तपसा विन्दते महत् ॥३॥
ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम्॥
तपसा प्राप्यते सर्वं यत्किञ्चिन्मनसेप्सितम् ॥४॥
रसायनानि मन्त्राश्च विद्यास्त्वौषधयस्तथा॥
नातप्ततपसः सिद्धिं प्रयान्ति द्विजपुङ्गवाः ॥५॥
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः॥
सर्वं तस्मादवाप्नोति परत्रेह च मानवः ॥६॥
ब्रह्महा च सुरापश्च स्तेनश्च गुरुतल्पगः॥
तपसा मुच्यते जन्तुः सर्वतश्चापि मुच्यते ॥७॥
तपसैव सुतप्तेन मोक्षमाप्नोति मानवः॥
शक्रवैवस्वताऽम्भोपधनाधिपहुताशनैः ॥८॥
स्थानं महत्तरं प्राप्तं तथा रुद्रार्करात्रिपैः॥
न चास्ति तत्सुखं लोके यद्विना तपसा भवेत् ॥९॥
तपसैव सुखं सर्वमिति धर्मविदो विदुः॥
अष्टाशीतिसहस्राणां मुनीनामूर्ध्वरेतसाम् ॥१०॥
तपसा दिवि मोदन्ते त्रिदशैः सहिता द्विजाः॥
पुरुषस्तु समारम्भान्निष्फलान्वीक्ष्य चात्मनः ॥११॥
तपः कुर्यात्प्रयत्नेन न ह्यनुप्तं प्ररोहति॥
कीटाः पतङ्गाः पशवो वयांसि च तथा द्विजाः ॥१२॥
स्थावराणि च भूतानि दिवं यान्ति तपोबलात्॥
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ॥१३॥
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमः॥
यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ॥१४॥
तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्॥
यत्किञ्चिदेनः कुर्वन्ति मनोवाक्कर्मभिर्जनाः ॥१५॥
तत्सर्वं विनुदन्त्याशु तपसैव तपोधनाः॥
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ॥१६॥
सत्याच्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च॥
ब्रह्मा प्रजेश्वरो देवो महादेवस्तथा द्विजाः ॥१७॥
नित्यमेव तपस्यन्ति तपः परम दुस्तरम्॥
यस्येदं भुवनं सर्वं यश्च सर्वमयोऽच्युतः ॥१८॥
यश्च धाता जयत्यस्मिन्स विष्णुः परमेश्वरः॥
नित्यमेव महाभागास्तपश्चरति दुश्चरम् ॥१९॥
भगवान्वासुदेवस्तु तपः परमिहोच्यते॥
अष्टौ देवगणांल्लोके प्राप्नोति तपसा नरः ॥२०॥
त्रैलोक्यकरणस्यापि शक्तश्च तपसा भवेत्॥
दिव्यानाञ्च तथास्त्राणां शक्तो भवति धारणात् ॥२१॥
लोके सुराणां भुवि वा द्विजेन्द्रा न विद्यते तत्पुरुषस्य किञ्चित्॥
तपः प्रकर्षेण परेण लब्धिर्न विद्यते यस्य महानुभावाः ॥२२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तपःप्रशं सावर्णनोनाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ॥२६६॥
N/A

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP