संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५९

खण्डः ३ - अध्यायः १५९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथातः संप्रवक्ष्यामि सप्तद्वीपव्रतं शुभम्॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् ॥१॥
जम्बुशाककुशक्रौञ्चशाल्मलिद्वीपसंज्ञितम्॥
गोमेदं पुष्करं चैव प्रत्यहं पूजयेत्क्रमात् ॥२॥
नित्यमेव तथा स्नानं बहिरेव समाचरेत्॥
घृतेन होमं कुर्वीत सप्तसस्यं च दापयेत् ॥३॥
एकमन्नं तथा नक्तं सकृदेव समाचरेत्॥
अधःशायी भवेन्नित्यं तद्देवे दिवसत्रयम् ॥४॥
पूर्णे संवत्सरे दद्याद्रजतस्य विनिर्मितम्॥
पलानान्तु शतेनैव संस्थानं द्वीपवत्कृतम् ॥५॥
व्रतमेतन्नरः कृत्वा पूर्णं संवत्सरं शुचिः॥
स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥६॥
मानुष्यमासाद्य समस्तद्वीपान्भुनक्ति भूमिं विजितारिपक्षः॥
संपूज्यमानस्त्रिदशैः सदैव महर्षिभिर्ब्राह्मणपुङ्गवैश्च ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे जम्बूद्वीपादिसप्तद्वीपव्रतवर्णनो नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥१५९॥
सप्तद्वीपाः

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP