संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७५

खण्डः ३ - अध्यायः १७५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
नवम्यां सोपवासस्तु भद्रकालीं तु पूजयेत्॥
शुक्लपक्षे महाराज कार्तिकप्रभृति क्रमात् ॥१॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
संवत्सरान्ते संपूज्य व्रतान्ते ब्राह्मणाय च ॥२॥
वस्त्रयुग्मं नरो दत्त्वा यथेष्टं काममाप्नुयात्॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥३॥
राजकार्याभियुक्तश्च मुच्यते महतो भयात्॥
न चौरेभ्यो भयं तस्य नारण्येभ्यः कदाचन ॥४॥
पुत्रानवाप्नोति धनं यथेष्टं स्त्रियश्च मुख्या विविधं च कुप्यम्॥
पूजां तु कृत्वा विधिवद्भवान्या कामानवाप्नोति तथा यथेष्टान् ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भद्रकालीपूजावर्णनो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥१७५॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP