संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८४

खण्डः ३ - अध्यायः २८४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
अथ ध्यानमुपारूढो समाधिं मनसो लभेत्॥
न किञ्चिच्चिन्तयेत्पश्चात्समाधिं प्राप्य मानवः ॥१॥
शब्दस्पर्शरसैर्हीनं गन्धरूपविवर्जितम्॥
तं परं पुरुषं विद्याद्यत्र गत्वा न शोचति ४२॥
शून्यं ध्यानपरं विप्राः समाधिरिति कीर्त्यते॥
तन्तु प्राप्य नरैश्चान्यैर्नाभिभूयेत कर्हिचित् ॥३॥
समाधितः परं नास्ति सुखं किञ्चिज्जगत्त्रये॥
समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते ॥४॥
शङ्गानि शतशस्त्वस्य वाद्यन्ते यदि कर्णयोः॥
भेर्यश्च यदि हन्यन्ते शब्दं बाह्यं न विन्दति ॥५॥
तथा प्रहाराभिहतो वह्निदग्धतनुस्तथा॥
शीते स्थितोऽतिघोरेऽपि स्पर्शं बाह्यं न विन्दति ॥६॥
जये गन्धे रसे बाह्ये तादृशस्य तु का कथा॥
दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः ॥७॥
तृष्णा वाथ बुभुक्षा वा न तं धावति कर्हिचित्॥
अपि सन्त्यजतस्तृष्णामभुञ्जानस्य पश्यतः ॥८॥
एकमेव स निर्वेदं विजानाति नरोत्तमः॥
समाधितः समुत्थानं तेन तप्यत्यसौ भृशम् ॥९॥
न स्वर्गे न च पाताले मानुष्ये च न तत्सुखम्॥
समाधिं निश्चलं प्राप्य यत्सुखं विन्दते नरः ॥१०॥
समाधिं पुरुषः प्राप्य त्यक्त्वा देहनिबन्धनम्॥
व्याप्नोति सकलाँल्लोकांस्त्रैलोक्यं सचराचरम् ॥११॥
तच्च व्याप्नोति पुरुषस्त्रैलोक्यादपि यद्बहिः॥
अनन्तत्वमवाप्नोति समाधिं प्राप्य मानवः ॥१२॥
जन्ममृत्युजराव्याधिशोकदुःखविवर्जितः॥
सर्वगः सर्वसंहारी सर्वेन्द्रियगुणात्मकः ॥१३॥
सर्वत्र सर्वदा विप्राः स तस्यां नात्र संशयः॥
पुरुषत्वमथाभ्येति सर्वशक्तित्वमेति च ॥१४॥
संयम्य चेतः खलु धारणासु ध्यानं समारुह्य ततस्तु पश्चात्॥
समाधिमास्थाय परेण पुंसा तुल्यत्वमायाति महानुभावः। १५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु समाधिवर्णनो नाम चतुरशीत्युत्तरद्विशततमोऽध्यायः ॥२८४॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP