संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१४

खण्डः ३ - अध्यायः ३१४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
धान्यानामुत्तमं दानं कथितं द्विजपुङ्गवाः॥
धान्येभ्योऽपि परं धान्यं रक्तशालिः प्रकीर्तितः ॥१॥
रक्तशालिं नरो दत्त्वा सूर्यलोके महीयते॥
दत्त्वा तथा सुगन्धाँश्च गन्धर्वैः सह मोदते ॥२॥
कलमानां प्रदानेन शक्रलोके महीयते॥
महाशालेः प्रदानेन वसूनां लोकमाप्नुयात् ॥३॥
काष्ठशालिं तथा दत्त्वा अलकायां प्रसीदति॥
व्रीहीनां चान्यधान्यानां दानात्स्वर्गमवाप्नुयात् ॥४॥
यव प्रदानेन नरः शक्रलोके महीयते॥
तथा गोधूमदानेन वसूनां लोकमाप्नुयात् ॥५॥
प्रियो भवति लोकस्य प्रियङ्गुं यः प्रयच्छति॥
ददाति यस्तु श्यामाकं तस्य प्रीयन्ति देवताः ॥६॥
अन्येषां शूकधान्यानां प्रदानाभिरतो नरः॥
स्वर्गलोकमवाप्नोति नात्र कार्या विचारणा ॥७॥
मुद्गदः शक्रलोकन्तु यमलोकन्तु माषदः॥
यथेष्टं लोकमाप्नोति तथा विप्रास्तिलप्रदः ॥८॥
षष्टिकानां प्रदानेन लोकं नैर्ऋतकं लभेत्॥
सचीणचणकं दत्त्वा लोकं वारुणमाप्नुयात् ॥९॥
वायव्यञ्च मसूराणि राजमाषाणि धानदम्॥
अन्येषां शिंबिधान्यानां दानात्स्वर्गमवाप्नुयात् ॥१०॥
इक्षुमृद्वीकयोर्दानात्परं सौभाग्यमाप्नुयात्॥
गुडप्रदस्तथारोग्यं सितादः काममीप्सितम् ॥११॥
फाणितस्य प्रदानेन परां तृप्तिमवाप्नुयात्॥
खण्डप्रदश्च सौभाग्यं सर्वान्कामान्मधुप्रदः ॥१२॥
घृतदो जीवितं दीर्घं चारोग्यं तैलदस्तथा॥
सर्वान्कामानवाप्नोति लवणं यः प्रयच्छति ॥१३॥
सक्तुदस्तृप्तिमाप्नोति सिकतादस्तथा श्रियम्॥
अकीर्तितानामन्येषां दानात्स्वर्गमवाप्नुयात् ॥१४॥
पक्वान्नदानात्फलदं नृलोके शुष्कान्नमुक्तं हि तदाप्य यस्मात्॥
यजन्ति यज्ञैः सततं द्विजेन्द्रास्तस्माच्च तत्पुण्यतमं प्रदिष्टम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धान्यदानप्रशंसा नाम चतुर्दशाधिकत्रिशततमोऽध्यायः ॥३१४॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP