संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५३

खण्डः ३ - अध्यायः २५३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
ब्रूह्यस्माकं द्विजश्रेष्ठ नरः पापेन कर्मणा॥
किंकिमाप्नोति धर्मज्ञ विहगेन्द्र महामते ॥१॥
 ॥हंस उवाच ॥
पापं कृत्वा नरो विप्रा नरकं प्रतिपद्यते॥
नरकाच्च विनिर्मुक्तस्तिर्यग्योनौ तथा व्रजेत् ॥२॥
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः॥
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥३॥
कर्मजा गतयो नॄणामुत्तमाधममध्यमाः॥
त्रिविधास्तु विनिर्दिष्टा दशलक्षणलक्षिताः ॥४॥
परद्रव्येष्वभिध्यानं मनसा दुष्टचिन्तनम्॥
वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥५॥
पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः॥
अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥६॥
अदत्तानामुपादानं हिंसा चैवाविधानतः॥
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥७॥
एकस्मिन्नप्यतो विप्राः सेवते दशलक्षणम्॥
अधर्मात्प्राप्य मानुष्यं यदा भवति दुःखितः ॥८॥
इह दुश्चरितैः केचित्केचित्पूर्वकृतैस्तथा॥
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥९॥
ब्रह्महा क्षयरोगी स्याद्दुश्चर्मा गुरुतल्पगः॥
श्यावदन्तः सुरापश्च कुनखी कनकापहः ॥१०॥
वस्त्रापहारकः श्वित्री पङ्गुरश्वापहारकः॥
पङ्गुरेव तथा ज्ञेयः सर्वयानापहारकः ॥११॥
अधश्च जायते लोके गां हृत्वा मानवाधमः॥
धान्यचौरोऽतिरिक्ताङ्गो मूको वागपहारकः ॥१२॥
गुरुस्वामि द्विजान्क्रोशन्वेदनिन्दां तथैव च॥
श्रुत्वा भवति दुर्बुद्धिर्बधिरो मानवाधमः ॥१३॥
नित्यामयावी भवति तथा चान्नापहारकः॥
वियोज्यैकमपि प्राणैः प्राणिनं व्याधितस्तथा ॥१४॥
वस्त्रभोज्यापहर्तारौ तथा नग्नबुभुक्षितौ॥
अग्निमान्द्याभिभूतश्च तथा भवति दुर्मतिः ॥१५॥
जुहोति यो द्विजश्रेष्ठा असमिद्धे हुताशने॥
रत्नापहारी भवति तथा कुष्ठी नराधमः ॥१६॥
पिशुनः पूतिनासश्च पूतिवक्त्रश्च सूचकः॥
षण्डश्च जायते लोके दारातिक्रमकारकः ॥१७॥
परपुंसि प्रदाता वा तस्य भार्या तथा भवेत्॥
कुष्ठी भवति धर्मज्ञास्त्वपहृत्य तथा स्त्रियम् ॥१८॥
लिङ्गव्याधिमवाप्नोति वियोनौ मैथुनं गतः॥
गां च गत्वा द्विजश्रेष्ठा लिङ्गनाशमवाप्नुयात् ॥१९॥
पूज्यावमन्ता खल्वाटो पूज्यताडयिता कुणिः॥
मार्गार्हाय च यो मार्गं न प्रयच्छति दुर्मतिः ॥२०॥
खञ्जो भवति दुर्बुद्धिरासनार्हस्य चासनम्॥
दुर्नामा संयतो नित्यं मत्सरी जायते शठः ॥२१॥
दीपहर्ता भवत्यन्धः काणो निर्वापको भवेत्॥
दैवदत्तेन ज्ञानेन कृत्वा कर्म सुदुर्मतिः॥
जायते बुद्बुदाक्षो वा नेत्ररोगयुतोऽथवा ॥२२॥
दृष्ट्वा परस्त्रियं नग्नां नरो दुष्टेन चक्षुषा॥
जात्यन्धतामवाप्नोति परलोके न संशयः ॥२३॥
वर्णाधिकस्य जीवित्वा वर्णहीनेन कर्मणा॥
तस्यैव योनिमाप्नोति नात्र कार्या विचारणा ॥२४॥
तथैवाधिकवर्णस्य यदि जीवति कर्मणा॥
हीनवर्णस्तथा लोके भवत्यन्धः स दुर्मतिः ॥२५॥
यस्यान्नेनोदरस्थेन मृत्युमेति द्विजः क्वचित्॥
तस्यैव योनिमाप्नोति स्वकृतेनापि कर्मणा ॥२६॥
आमश्राद्धं तथा भुक्त्वा विरूपो जायते नरः॥
विरूप एव भवति तथाविक्रेयविक्रयात् ॥२७॥
विनापराधेन तथा कृत्वा पत्न्यधिवेदनम्॥
पराजयमवाप्नोति व्यवहारे तथा रणे ॥२८॥
मूलकर्म तथा कृत्वा वशीकरणकारणात्॥
द्वेष्यो भवति लोकेऽस्मिञ्जगतो नात्र संशयः ॥२९॥
अवकीर्णी च भवति लिङ्गव्याधिसमन्वितः॥
परिवेत्ता तथा लोके सर्वव्याधिसमन्वितः ॥३०॥
अयाज्ययाजकः पापो जायते वर्णसंकरः॥
वेदविक्रयको मूर्खः कितवश्चैव जायते ॥३१॥
विद्यानर्थश्च भवति तथाविक्रेयविक्रयी॥
एकः स्वाद्वशनो लोके जायते परतर्षकः ॥३२॥
परिव्राड् कामवृत्तस्तु नित्यं भवति दुःखितः॥
हिंसारतस्तथाल्पायुर्यस्तु मांसाशनो नरः ॥३३॥
नास्तिकस्तु दरिद्रः स्यात्सर्वभोगविवर्जितः॥
अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले ॥३४॥
श्वपाकपुक्कसादीनां कुत्सितानामचेतसाम्॥
कुलेषु तेषु जायन्ते गुरुवृद्धावचायकाः ॥३५॥
परोद्वेगरतिर्नित्यं बहुबाधश्च जायते॥
प्रकीर्णमैथुनो जन्तुः क्लीबो भवति वै द्विजाः ॥३६॥
नरः पापसमाचारो मृत्युमभ्येति कुत्सितम्॥
श्वभ्रे तु मरणं लोके विषः स्थावरजङ्गमैः ॥३७॥
दंष्ट्रिभ्यश्च नखिभ्यश्च चण्डालाद्ब्राह्मणात्तथा॥
गृहावपतनाच्चैव द्रुमाश्वपतितैस्तथा ॥३८॥
नौभंगादग्निदाहाच्च तथोद्बन्धनकर्मणा॥
गोभ्यश्च मरणं लोके विज्ञेयं पापकर्मणः ॥३९॥
एषामन्यतमं मृत्युमासाद्य नरकं व्रजेत्॥
नवापि तैश्च युज्यन्ते ये नराः शुभकारिणः ॥४०॥
ताडिता ताड्यते लोके बद्धा वै बध्यते तथा॥
हन्ता वधमवाप्नोति नात्र कार्या विचारणा ॥४१॥
यद्यत्परस्याचरति तत्तदस्योपजायते ॥४२॥
प्राप्नोति यादृशीं बाधां यत्कर्मणि कृते परः॥
तस्यापि तादृशी बाधा ज्ञेया जन्मनिजन्मनि ॥४३॥
तस्मात्सर्वप्रयत्नेन पापबाधां विवर्जयेत्॥
श्रूयतां धर्मसर्वस्वं श्रुत्वा चाप्यवधार्यताम्॥
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥४४॥
परोपतापक्रियया न कार्यं धनार्जनं दोषसमूहकारि॥
परोपतापप्रभवो हि दोषः शक्यो न हन्तुं विबुधालयेऽपि ॥४५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापकर्मफल निरूपणो नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५३॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP