संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१२

खण्डः ३ - अध्यायः २१२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन भोगानाप्नोति मानवः॥
किन्नु भोगविहीनस्य कार्यमस्ति धनैर्द्विज ॥१॥
मार्कण्डेय उवाच॥
ज्येष्ठायां समतीतायां प्रतिपत्प्रभृति क्रमात्॥
पूर्ववत्पूजयेद्देवं विश्वरूपधरं हरिम् ॥२॥
कृत्वा व्रतान्ते च तथा त्रिरात्रं दत्त्वा सुयुक्तं शयनं द्विजाय॥
स्वर्लोकमासाद्य चिरं तथोष्य मानुष्यमासाद्य च भोगवान्स्यात् ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे भोगावाप्तिव्रतवणर्नो नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥२१२॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP