संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६१

खण्डः ३ - अध्यायः ०६१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शुकवर्णा मही कार्या दिव्याभरणभूषिता॥
चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा ॥१॥
रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम्॥
पद्मं करे च कर्तव्यं भुवो यादवनन्दन ॥२॥
दिङ्नागानां चतुर्णां सा कार्या पृष्ठगता तथा॥
सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता ॥३॥
धर्मं वस्त्रं सितं तस्याः पद्ममर्थं तथा करे ॥४॥
हेतुश्च शेषो विदितो बुधानामतो मया ते कथितोऽद्य राजन्॥
रूपं त्वरूपस्य तु वच्म्यतोहं प्रकर्षितं यद्गगनस्य सिद्धैः ॥५॥
इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमिरूपनिर्माणो नामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP