संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३००

खण्डः ३ - अध्यायः ३००

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
दानं देवाः प्रशंसन्ति मनुष्याश्च तथा द्विजः॥
दानेन कामानाप्नोति यान्काँश्चिन्मनसेच्छति ॥१॥
अदत्तदानात्कृपणा दृष्ट्वेह परतन्त्रकान्॥
पारत्रिकं धनं कुर्याद्दानं विप्रेषु मानवः ॥२॥
अमनुष्ये समं दानं गोषु ज्ञेयं महाफलम्॥
द्विगुणं च तदेवोक्तं तथा वै वर्णसङ्करे ॥३॥
शूद्रे चतुर्गुणं प्रोक्तं विशि चाष्टगुणं भवेत्॥
क्षत्त्रिये षोडशगुणं ब्रह्मबन्धौ तदेव तु ॥४॥
द्वात्रिंशता स्मृतं दानं वेदाध्ययनतत्परे॥
शतधा तद्विशिष्टं तु प्राधीते लक्षसम्मितम् ॥५॥
अनन्तं च तदेवोक्तं ब्राह्मणे वेदपारगे॥
आत्मनस्तु भवेत्पात्रं नान्यस्य तु पुरोहितः ॥६॥
पुरोहिते तु स्वं दत्तं दानमक्षयमुच्यते॥
याजके ऋत्विजे चैव गुरावपि च मानवः ॥७॥
वर्णापेक्षा न कर्तव्या मातरं पितरं प्रति॥
मातृष्वसां स्वसां चैव तथैव च पितृष्वसाम् ॥८॥
मातामहीं भागिनेयीं भागिनेयं तथैव च॥
दौहित्रं विट्पतिं चैव तेषु दत्तमथाक्षयम् ॥९॥
श्रीभ्रष्टे यत्तथा दत्तं तदप्यक्षयमुच्यते॥
स्थानभ्रष्टस्य यः कुर्याद्भूयस्त्वारोपणं नरः ॥१०॥
नाकलोकमवाप्नोति चिरन्तेनेह कर्मणा॥
भूपालं यश्च्युतं राज्यात्स्वराज्ये स्थापयेत्पुनः ॥११॥
स याति शक्रसालोक्यं यावच्छक्राश्चतुर्दश॥
ततो मानुष्यमासाद्य राजा भवति धार्मिकः ॥१२॥
तस्माद्दानं श्रीविहीनं दातव्यं भूतिमिच्छता॥
श्रीविहीनेषु यद्दत्तं तदनन्तं प्रकीर्तितम् ॥१३॥
काले पात्रे तथा देशे धनं न्यायागतं तथा॥
यद्दत्तं ब्राह्मणश्रेष्ठास्तदनन्तं प्रकीर्तितम् ॥१४॥
द्वादशीषु तु यद्दत्तं शुक्लासु तु विशेषतः॥
श्रवणेन तु युक्तासु तत्रापि द्विजसत्तमाः ॥१५॥
विशेषाद्बुधयुक्तासु पक्षान्तेषु च यत्तथा॥
तृतीयासु तु शुक्लासु सर्वासु च विशेषतः ॥१६॥
वैशाखशुक्लपक्षे तु विशेषेण च मानदाः॥
आषाढे कार्तिके चैव फाल्गुने च विशेषतः ॥१७॥
तिस्रस्त्वेताः पौर्णमास्यो दाने विप्रा महाफलाः॥
व्यतीपातेषु यद्दत्तं जन्मर्क्षे तु द्विजोत्तमाः ॥१८॥
ग्रहसंक्रमकाले तु त्यागे च मिथुनस्य तु॥
रत्रेर्महाफलं दत्तन्तेभ्योऽपि स्यान्महाफलम् ॥१९॥
यदा प्रविशते भानुर्मकरं द्विजसत्तमाः॥
आषाढेऽश्वयुजे पौषे चैत्रे शुक्ले तथैव च ॥२०॥
द्वादशीप्रभृति प्रोक्तं पुण्यं दिनचतुष्टयम्॥
मिथुनं च तथा कन्या धन्विनं मीनमेव च ॥२१॥
प्रविष्टे भास्करे पुण्यं प्रत्येकं कथितं द्विजाः॥
षडशीतिमुखं नाम दाने दिनचतुष्टयम् ॥२२॥
अच्छिन्ननाड्यां यद्दत्तं पुत्रे जाते द्विजोत्तमाः॥
संस्कारेषु च पुत्रस्य तदक्षय्यं प्रकीर्तितम् ॥२३॥
चन्द्रे वा यदि वा सूर्ये दृष्टे राहौ महाग्रहे॥
अक्षयं कथितं दत्तं तत्राप्येकं विशेषतः ॥२४॥
पुष्करेषु प्रयागे च प्रभासे नैमिषे तथा॥
धर्मारण्ये गयायाञ्च तथैवामरकण्टके ॥२५॥
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते॥
तथा कनखले तीर्थे शालिग्रामे तथैव च ॥२६॥
वाराणस्यां सरस्वत्यां गङ्गासागरसङ्गमे॥
सिन्धुसागरसन्धौ च त्रितकूपे तथानघाः ॥२७॥
प्लक्षप्रस्रवणे पुण्ये चमसोन्मज्जने तथा॥
महालयेऽथ केदारे भृगुतुङ्गे तथैव च ॥२८॥
मानसे च तथा पुण्ये तथैवोत्तरमानस॥
एतेष्वन्येषु च तथा दधितीर्थेषु यद्भवेत् ॥२९॥
निम्नगानां च तीरेषु ज्ञेयं बहुफलं हि तत्॥
दीनान्धकृपणानाथवाग्विहीनेषु यत्तथा ॥३०॥
विकलेषु तथान्येषु जडवामनपङ्गुषु॥
रोगार्त्तेषु च यद्दत्तं तत्स्याद्बहुफलं धनम् ॥३१॥
यद्दत्तं धर्मसाहाय्ये क्रियमाणे तथा क्रतौ॥
विवाहकरणार्थाय तदक्षय्यं प्रकीर्तितम् ॥३२॥
यत्प्राप्तेन तु वित्तेन नरः स्यादुत्सवे सुखे॥
उत्सवानां स भागी स्याद्यत्र तत्राभिजायते ॥३३॥
यद्दत्तेन च वित्तेन व्यसनादुत्तरेत्पुरः॥
न स किञ्चिदवाप्नोति व्यसनं मनुजोत्तमः ॥३४॥
स्त्रियं मेषमजं चैव गामश्वं तुरगन्नरम्॥
एकमेकं तु दातव्यमेकस्य बहवोऽपि वा ३५॥
एकं बहूनां तद्दत्तं ध्रुवं नरकमृच्छति॥
आदातुर्नरकाय स्यात्तदा दातुर्द्विजोत्तमाः ॥३६॥
विक्रयं तु समापन्ना यो दत्त्वा जीवदक्षिणाम्॥
एवं काले च पात्रे च देशे शुद्धागमं धनम् ॥३७॥
दत्त्वा धनमवाप्नोति देवब्राह्मणक्षत्त्रियान्॥
धनं बहिश्चराः प्राणा धने सर्वं प्रतिष्ठितम् ॥३८॥
धनादन्नं तथान्नेन सर्वो जीवति वै जनः॥
यावन्ति लोके पुण्यानि तेभ्यो दाता विशिष्यते॥
दानेन तदवाप्नोति यत्किञ्चिन्मनसेप्सितम् ॥३९॥
दानेन लोके प्रियतामुपैति दानेन नाकं पुरुषः प्रयाति॥
मानुष्यमासाद्य च दानशीलो भोगानवाप्नोति मनोभिरामान् ॥४०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दानप्रशंसा नाम त्रिशततमोऽध्यायः ॥३००॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP