संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३०८

खण्डः ३ - अध्यायः ३०८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
तिलधेनुं प्रवक्ष्यामि सर्वपापभयापहाम्॥
धेन्वाकारान्तु तां कुर्यादाविके कम्बले बुधः ॥१॥
तिलषोडशभिः प्रस्थैश्चतुर्भिर्वत्समेव तु॥
तिलप्रसारणं कुर्याद्धेन्वा धेनुप्रमाणतः ॥२॥
ततस्तु रचयेद्धेनुं रत्नैर्वक्ष्याम्यहं द्विजाः॥
हेमशृङ्गीं रूप्यखुरां गन्धघ्राणवतीं शुभाम् ॥३॥
मिष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम्॥
इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम् ॥४॥
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम्॥
स्रग्दामपुष्पां कुर्वीत नवनीतस्तनान्विताम् ॥५॥
फलैमर्नोहरैर्भक्ष्यैर्मणिमुक्ताफलान्विताम्॥
शुभ्रवस्त्रयुगच्छन्नां चारुच्छत्रसमन्विताम् ॥६॥
कांस्योपदोहनां कृत्वा वासुदेवन्तु पूजयेत्॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥७॥
जुहुयाच्च तिलानेव नाम्ना तस्यैव मानवः॥
तमेव प्रीणयेद्दद्याद्धेनुन्तामाहिताग्नये ॥८॥
त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति॥
दत्त्वैकरात्रञ्च पुनस्तिलानत्ति द्विजोत्तमाः ॥९॥
चान्द्रायणादभ्यधिकं शस्तन्तत्तिलभक्षणम्॥
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ॥१०॥
तस्यापि पितरं चैव तारयेद् दुष्कृतान्नरः॥
आत्मानं पुत्रपौत्रांश्च प्रपौत्रमपि तारयेत् ॥११॥
सुहृदं वाप्यथोद्दिश्य तिलधेनुप्रदो नरः॥
तारयेद् दुष्कृतात्तञ्च यमुद्दिश्य प्रयच्छति ॥१२॥
यश्च गृह्णाति विधिवद्दीयमानाञ्च पश्यति॥
सोऽपि पापविनिर्मुक्तः स्वर्गलोके महीयते ॥१३॥
महापातकसंयुक्तो युक्तो यश्चोपपातकैः॥
तिलधेनुप्रदानेन सोऽपि पावनमाप्नुयात् ॥१४॥
सलोकमासाद्य नरो वसूनान्तत्रापि भुक्त्वा त्रिदशेन्द्रभोगान्॥
मानुष्यमासाद्य भवत्यरोगो धनान्वितो रूपसुखोपपन्नः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तिलधेनुदानविधिवर्णनो नामाष्टोत्तरत्रिशततमोऽध्यायः ॥३०८॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP