संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११५

खण्डः ३ - अध्यायः ११५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
ततः शङ्करगीतोक्तेन विधानेनेज्यां सात्त्वतः कुर्यात्॥
कारिणश्च भोगैः शचिं भजेत्॥
देवपुरत एवर्त्विजां प्रत्येकं सुवर्ण महत्वं वासो गोवत्सकृतं कास्यं दद्यात॥
स्वशक्त्या च तानभ्यर्चयेत्॥
ततो ब्राह्मणान्भोजयेत्॥
भुञ्जानांश्च श्रीभगवन्माहात्म्यं श्रावयेत्॥
ततो हविष्यं यजमानस्त्वश्नीयात्॥
ततो देवागारे गीतनृत्यवाद्यपुस्तकश्रवणे तिष्ठेत्॥
अनेन विधिना कृत्वा प्रतिष्ठां शार्ङ्गिणो नरः॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सात्त्वतेज्यावर्णनो नाम पञ्चदशोत्तरशततमोऽध्यायः ॥११५॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP