संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७३

खण्डः ३ - अध्यायः २७३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
तीर्थानुसरणं शौचं तीर्थानुसरणं तपः॥
तीर्थाम्भोभिर्नराः पूता यान्ति नाकमसंशयम् ॥१॥
तीर्थानुसरणं पुण्यं चाध्वना प्राप्नुयान्नरः॥
अध्वना क्षीणपापस्तु त्रिदिवं प्रतिपद्यते ॥२॥
पाप्मनां पापशमनं विधत्ते तपसा विना॥
विपाप्मना तथा तुल्यं विधत्ते यत्प्रकीर्तितम् ॥३॥
बहूपकरणा यज्ञा नानासम्भारविस्तराः॥
न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ॥४॥
दरिद्रैरन्यथा प्राप्तुं शक्यं यज्ञफलं द्विजाः॥
तीर्थानुसरणं कृत्वा तस्मात्तीर्थपरो भवेत् ॥५॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥६॥
पापानां पापशमनं धर्मवृद्धिस्तथा सताम्॥
विज्ञेयं सेवितं तीर्थं तस्मात्तीर्थपरो भवेत् ॥७॥
ये साग्नयो धनोपेतास्तीर्थानुसरणे रताः॥
तेषां यक्षफलावाप्तिर्विनापि धनसंचयैः ॥८॥
सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम्॥
तीर्थं फलप्रदं ज्ञेयं नात्र कार्या विचारणा ॥९॥
कार्यान्तरेण यो गत्वा स्नानं तीर्थे समाचरेत्॥
तीर्थयात्राफलं तस्य नास्ति स्नानफलं ततः ॥१०॥
अध्वनां क्लेशदुःखेन तीर्थयात्राफलं भवेत्॥
तीर्थानुसरणं पद्भ्यां तपः परमिहोच्यते ॥११॥
तदेव कृत्वा यानेन स्नानमात्रफलं लभेत्॥
यस्यान्ये कुर्वते शक्त्या तीर्थयात्रां तथा नरः ॥१२॥
यानासनाभ्यां च तथा फलं तस्य चतुर्गुणम्॥
तीर्थानुसरणं कृत्वा क्षेत्रभुग्विजितेन्द्रियः ॥१३॥
फलं प्राप्नोति विप्रेन्द्रास्तीर्थाद्दशगुणं भवेत्॥
छत्रोपानहहीनस्तु तथा शतगुणं लभेत् ॥१४॥
छत्रोपानहहीनस्तु भैक्ष्याशी विजितेन्द्रियः॥
महापातकजैर्घोरैः क्षिप्रं पापैर्विमुच्यते ॥१५॥
न भैक्ष्यं परपाकं तु न च भैक्ष्यं प्रतिग्रहः॥
सोमपानसमं भैक्ष्यं तस्माद्भैक्ष्यं समाचरेत् ॥१६॥
लोकेऽस्मिन्द्विविधस्तीर्थः स्वच्छन्दो निन्दितस्तथा॥
पुष्कराद्यास्तु ये तीर्था स्वप्रभावमहत्तराः ॥१७॥
तेषां तीर्थप्रभावेण कृतः पूर्वैः प्रतिग्रहः॥
कण्वाश्रमाद्या ये तीर्था कण्वादीनां प्रभावतः ॥१८॥
पुण्यास्ते कथिता लोके पापघ्नाः पुण्यवृद्धिदाः॥
द्विप्रकारस्य तीर्थस्य सेवा ज्ञेया महाफला ॥१९॥
ये तीर्थसेवानिरता द्विजेंद्रास्ते पापहीना दिवमाप्नुवन्ति॥
तत्रोष्य कालं सुचिरं सुखन्ते मानुष्यलोके सुखमाप्नुवन्ति ॥२०॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तीर्थफलवर्णनो नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥२७३॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP