संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७०

खण्डः ३ - अध्यायः १७०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
मार्गशीर्षस्य मासस्य कृष्णपक्षे नराधिप॥
सोपवासस्तु सप्तम्यां कमले पूजयेद्रविम् ॥१॥
अर्चायां वा स्थले वापि शुक्लैः पुष्पैर्यथाविधि॥
चन्दनेन तु रक्तेन वटकैः कृसरेण च ॥२॥
दद्याद्व्रतान्ते द्विजपुङ्गवाय वस्त्रे तु रक्ते रिपुनाशनेप्सुः॥
सौभाग्यकामश्च तथैव राज्यं प्राप्नोति लोकान्सवितुस्तथान्ते ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रक्तसप्तमीव्रतवर्णनो नाम सप्तत्युत्तरशततमोऽध्यायः ॥१७०॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP