संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २३१

खण्डः ३ - अध्यायः २३१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
पाषाणरुक्मरजतसन्नतोयाजवर्मणाम्॥
पत्रमूलफलानां च तृणानां च तथा द्विजाः ॥१॥
वैदलानां च रज्जूनां वारिणा शुद्धिरिष्यते॥
उष्णेन पात्रचमसस्रुक्स्रुवाणां विधीयते ॥२॥
भूशुद्धिर्मार्जनाद्दाहात्कालाङ्गोक्रमाणात्तथा॥
अम्लोदकेन ताम्रस्य तथा कांस्यस्य भस्मना ॥३॥
निर्मलीकरणाच्छुद्धिः सर्वलोहस्य चेष्यते॥
स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलाश्मनाम् ॥४॥
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम्॥
गोमूत्रेण च शृङ्गास्थ्नां तक्षणाद्दारवस्य च ॥५॥
द्रवाणामपि द्रव्याणां शुद्धिरुत्प्लवनात्स्मृता॥
सोष्णैरुदकगोमूत्रैः शुद्ध्यन्त्याविककौशिकाः ॥६॥
सश्रीफलैरंशुपट्टं माञ्जिष्ठैः कुतपं तथा॥
सगौरसर्षपैः क्षौमाः पुनः पाकैर्महीमयम् ॥७॥
मलैर्मद्यैः सुराभिश्च स्पृष्टं पाकान्न शुद्ध्यति॥
वसाशुक्रमसृङ्मञ्जामूत्रविट्कर्णविण्णखाः ॥८॥
श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः॥
खार्जूरमैक्षवण्टाङ्कं मृद्वीकारसमेव च ॥९॥
मद्यान्येतानि जानीयाच्छुक्तमासवमेव च॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥१०॥
अमेध्याङ्गस्य मृत्तोयशुद्धिर्गन्धापकर्षणात्॥
कृत्वा मूत्रपुरीषं च भुक्त्वा सुप्तोत्थितस्तथा ॥११॥
रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः॥
शावं तदङ्गधूपं च चाण्डालं सूतिकां तथा ॥१२॥
शवस्पृशं तथा स्पृष्ट्वा कटधूमे समैथुने॥
स्नानमेतेषु कर्तव्यमश्रुपाते च दुःखजे ॥१३॥
सर्वेषां वायुना शुद्धिर्गृहाणां लेपनेन च॥
आकराः शुचयः सर्वे मुखजायाश्च विप्लुषः ॥१४॥
राजा न दुष्टो न तथा च वायुर्दुष्टा द्विजेन्द्रा न च मक्षिका वै॥
अदुष्टमुक्तं च तथाप्यदृष्टसदृष्टमुक्तं च तथांशुजालम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां द्रव्यशुद्धिवर्णनो नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३१॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP