संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४२

खण्डः ३ - अध्यायः ३४२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
नमस्ते देवदेवेश वासुदेव जनार्दन॥
भक्तानुकंप वरद पुण्डरीकाक्ष सुव्रत ॥१॥
ब्रह्मण्य पुरुषाचिन्त्य सृष्टिसंहारकारक॥
त्रैलोक्यनाथ गोविन्द शरणागतवत्सल ॥ ॥२॥
सर्वेश सर्वगेशान सर्वव्यापिन्नमोस्तु ते॥
नमोस्तु ते जगन्नाथ जगतामीश्वरेश्वर ॥३॥
सुरार्तिहर देवेश पितामहहरस्तुत॥
विष्णो जिष्णो हरे कृष्ण विभो सूर्येन्दुलोचन ॥४॥
सहस्रसूर्यप्रतिम जगत्पालनतत्पर॥
वराहनरसिंहाद्य वामनानंतविक्रम ॥५॥
त्रिविक्रम क्रमाक्रांतब्रह्माण्डतटमण्डल॥
चक्रधाराहताशेषदेवशत्रुगणेश्वर ॥६॥
स्मृतिमात्रसमस्ताद्यविप्रनाशनकारक॥
शास्त्रोपदेशादस्माकं हृदि स्थिततमोन्तक ॥७॥
वैकुण्ठकुण्ठिताशेष दानवास्त्रबलानघ॥
जठरान्तरसंलीन समस्तभुवनत्रय ॥८॥
शशाङ्कलेखासंकाश दंष्ट्रोद्धृतवसुंधर॥
महावराह विध्वस्तहिरण्याक्षमहासुर ॥९॥
दैत्येन्द्रवक्षोरुधिररक्तीकृतनखाङ्कुर॥
ज्वालामालापरिक्षिप्तनरसिंहवपुर्धर ॥१०॥
लक्ष्मीकटाक्षविक्षेपशबलीकृतविग्रह॥
कौस्तुभोद्भासितोरस्क तथा चामीकरांबर ॥११॥
भोगिभोगासनासीन तार्क्ष्यप्रवरकेतन॥
शशाङ्कशतसङ्काश सप्तकन्धर वेदप ॥१२॥
मधुकैटभविध्वंसमेदोवर्धितभूतल॥
नाभीसरोजसंभूतचतुर्मुख नमोस्तु ते ॥१३॥
सर्वतः पाणिपादान्त सर्वतोक्षिशिरोमुख॥
सर्वेन्द्रियगुणोपेत सर्वत्र पुरुषोत्तम ॥१४॥
योगिनां त्वं परं चक्षुर्योगिनां त्वं गतिः परा॥
योगिनस्त्वां च संप्राप्य निवर्तन्ते न कर्हिचित् ॥१५॥
नमस्ते पुरतो देव पृष्ठतश्च नमोस्तु ते॥
तिर्यङ्नमोस्तु ते देव सर्वत्र च नमोस्तु ते ॥१६॥
मार्कण्डेय उवाच॥
एवं स्तुतः स भगवानृषिभिस्तैस्तदानघः॥
दिव्यं चक्षुर्ददौ तेषामृषीणां भावितात्मनाम् ॥१७॥
तेपश्यन्सकलं देहे तस्य त्रिभुवनं ततः॥
हंसरूपधरस्याथ विष्णोरमिततेजसः। १८॥
विश्वरूपधरं हंसं दृष्ट्वा रूपं तपोधनाः॥
मूर्धभिः प्रणता जग्मुस्ततः सर्ववसुंधराम् ॥१९॥
ततस्तानब्रवीत्सर्वान्देवो मधुरया गिरा॥
मेघदुन्दुभिनिर्घोषः प्रणतार्तिविनाशनः ॥२०॥
उत्तिष्ठत द्विजश्रेष्ठा वरं वरयतानघाः॥
अमोघदर्शनं दृष्ट्वा समेता मनसेप्सितम् ॥२१॥
ऋषय ऊचुः॥
नष्टो मोहः स्मृतिर्लब्धा ज्ञानं प्राप्तं जनार्दन॥
विश्वरूपो भवान्दृष्टः किमन्येन वरेण नः ॥२२॥
तथापि यदि देवेश देयोऽस्माकं वरस्त्वया॥
भक्तिर्भवतु निर्विघ्ना त्वयि नित्यं जनार्दन ॥२३॥
त्वया सह च योस्माकं संवादमिममुत्तमम्॥
पठेत्समस्तपापेभ्यो मोक्षस्तस्य तथा भवेत् ॥२४॥
रोगाद्रोगी भयाद्भीतो बद्धो मुक्तस्तु बन्धनात्॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ॥२५॥
कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात्॥
यश्चेदं धारयेद्विद्वान्स याति परमां गतिम् ॥२६॥
श्रवणादस्य शास्त्रस्य स्वर्गलोकं च गच्छति॥
धन्यं यशस्यमायुष्यं पुत्रीयं सर्वकामदम् ॥२७॥
पुण्यमस्तु तथैवैतच्छास्त्रं मधुनिषूदन॥
विष्णोः प्रसादात्संवृत्ताच्छ्रुत्वैतच्छास्त्रमुत्तमम् ॥२८॥
शास्त्रात्समग्रादपि सारभूतं संवादमेतत्पुरुषोत्तमस्य॥
द्विजोत्तमानां पुरुषस्त्वधीत्य कामानभीष्टान्मनसा लभेत ॥२९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मुनिदृष्टहंसविश्वरूपदर्शनो नाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥३४२॥

हंसगीता समाप्ता॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP