संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८१

खण्डः ३ - अध्यायः १८१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
मनो मन्तस्तथा प्राणो नरो यानश्च वीर्यवान्॥
चितिर्हयो नयश्चैव हंसो नारायणस्तथा ॥१॥
विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः॥
पूजयेच्छुक्ललपक्षे तान्द्वादश्यां मार्गशीर्षतः ॥२॥
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां तु सलोकमेव॥
तत्रोष्य कालं सुचिरं नरेन्द्र राजा भवेद्बाह्मणपुङ्गवो वा ॥३॥
इति श्रीविष्णु०ध० तृतीयखण्डे मा०व०सं० साध्यव्रतवर्णनो नामैकाशीत्युत्तर शततमोऽध्यायः ॥१८१॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP