संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६८

खण्डः ३ - अध्यायः २६८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
अहिंसा सर्वधर्माणां धर्मः पर इहोच्यते॥
अहिंसया तदाप्नोति यत्किञ्चिन्मनसेप्सितम् ॥१॥
स्त्रीहिंसा धनहिंसा च प्राणिहिंसा तथैव च॥
त्रिविधां वर्जयन्हिंसां ब्रह्मलोकं प्रपद्यते ॥२॥
दाक्षिण्यं रूपलावण्यं सौभाग्यमपि चोत्तमम्॥
धनं धान्यमथारोग्यं धर्मं विद्यां तथा स्त्रियः ॥३॥
राज्यं भोगाँश्च विपुलान्ब्राह्मण्यमपि चेप्सितम्॥
अष्टौ चैव गुणान्वापि दीर्घं जीवितमेव च ॥४॥
अहिंसकाः प्रपद्यंते यदन्यदपि दुर्लभम्॥
अहिंसकस्तथा जन्तुर्मांसवर्जयिता भवेत ॥५॥
मासिमास्यश्वमेधेन यो यजेत शतं समाः॥
मांसानि च न खादेद्यः समं वा स्यान्न वा समम ॥६॥
सदा यजति सत्रेण सदा दानं प्रयच्छति॥
सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥७॥
सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि॥
यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ॥८॥
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम॥
चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ॥९॥
तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम्॥
विश्वास्यश्चोपगम्यश्च नहि हिंसारुचिर्यथा ॥१०॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा॥
आत्मौपम्येन गन्तव्यमात्मविद्भिर्महात्मभिः ॥११॥
अहिंसा परमो धर्मः सत्यमेव द्विजोत्तमाः॥
लोभाद्वा मोहतो वापि यो मांसान्यत्ति मानवः ॥१२॥
निर्घृणः स तु मन्तव्यः सर्वधर्मविवर्जितः॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति ॥१३॥
उद्विग्नवासे वसति यत्रयत्राभिजायते॥
धनेन क्रयिको हन्ति उपभोगेन खादकः ॥१४॥
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः॥
भक्षयित्वा तु यो मांसं पश्चादपि निवर्त्तते ॥१५॥
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्त्तते॥
राक्षसैर्वा पिशाचैर्वा डाकिनीभिर्निशाचरैः ॥१६॥
तथान्यैर्नाभिभूयेत यो मांसं परिवर्जयेत्॥
खेचराश्चावगच्छन्ति जीवतोऽस्य मृतस्य वा ॥१७॥
पृष्ठतो द्विजशार्दूल यो मांसं परिवर्जयेत्॥
तथान्यैर्नाभिभूयेत यो मांसं परिवर्जयेत् ॥१८॥
चिताधूमस्य गन्धेऽपि मृतस्यापि निशाचराः॥
क्रव्यादे विप्रणश्यन्ति यो मांसं परिवर्जयेत् ॥१९॥
शस्त्राग्निनृपचौरेभ्यः सलिलाच्च तथा विषात्॥
भयं न विद्यते तस्य तथान्यदपि किञ्चन ॥२०॥
न ताँल्लोकान्प्रपद्यंते ये लोका मांसवर्जिनाम्॥
स दण्डी स च विक्रान्तः स यज्वा स तपस्यति ॥२१॥
स सर्वलोकानाप्नोति यो मांसं परिवर्जयेत॥
न तस्य दुर्लभं किञ्चित्तथा लोकद्वये भवेत्॥
वरशापसमर्थश्च तथा स्यान्मांसवर्जकः ॥२२॥
विमानमारुह्य शशाङ्कतुल्यं देवाङ्गनाभिः सहितो नृवीरः॥
सुखानि भुक्त्वा सुचिरं हि नाके लोकानवाप्नोति पितामहस्य ॥२३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु हिंसादोषवर्णनो नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥२६८॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP