संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०४

खण्डः ३ - अध्यायः २०४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन सौभाग्यं महदाप्नुयात्॥
लावण्यरूपे सौभाग्यं विना ज्ञेयं निरर्थकम् ॥१॥
मार्कण्डेय उवाच॥
माघ्यां तु समतीतायां प्रतिपत्प्रभृति क्रमात्॥
पटे वा यदि वार्चायां कृष्णं सम्पूजयेत्सदा ॥२॥
पूर्वोक्तं सकलं कुर्याद्धविष्यं च धराधिप॥
नित्यं समाचरेत्स्नानं तथा गन्धप्रियङ्गुना ॥३॥
फाल्गुन्यां तां ततो दद्यात्त्रिरापोषितः शुचिः ॥४॥
वस्त्रे च देये नृप कुंकुमाक्ते क्षौद्रस्य पात्रं च तथैव कांस्यम्॥
सौभाग्यदं चैतदनुत्तमं ते व्रतं मयैतत्कथितं नृवीर ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सौभाग्यावाप्तिव्रतवर्णनो नाम चतुरुत्तरद्विशततमोऽध्यायः ॥२०४॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP