संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९३

खण्डः ३ - अध्यायः ०९३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
कृते तु देवायतने विधानं नाभवत्क्षितौ॥
कैवलं हि तदा ह्यासीत्प्रत्यक्षेण नराधिप ॥१॥
प्रत्यक्षेणापि दृश्यन्ते त्रेता द्वापरयोर्जनाः॥
देवानां प्रतिमाः कृत्वा पूजयन्ति यथाविधिम् ॥२॥
गृहे प्रतिष्ठा तत्रापि त्रेतायां तु प्रवर्तिता॥
द्वापरे चाप्यरण्येषु ऋषिभिस्तु ततः कृता ॥३॥
तेषां सम्पूजनं नित्यं सिद्धैस्तु क्रियते नृप॥
प्रतिष्ठामात्रकरणान्निर्वृता ऋषयस्तु ते ॥४॥
कलौ प्रवृत्तः सर्वोऽयं प्रतिष्ठाकरणो जनः॥
ज्ञानं परं कृतयुगे त्रेतायां च तपः परम ॥५॥
द्वापरे तु तथा ज्ञेयं प्रतिष्ठा तु कलौ युगे॥
देवतावेश्मपूर्वाणि नगराणि कलौ युगे ॥६॥
कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः॥
राजा तु सर्वनगरं न कुर्यान्नृपसत्तम ॥७॥
यो न राजा हतो युद्धे स पुरं कर्तुमर्हति॥
रूपकं च सुनामाख्यं कुर्याद्राजा तथाप्यसौ ॥८॥
दुर्गं सर्वेण कर्तव्यं राज्ञा भूपतिसत्तम॥
भूमिदानादिभिर्यस्तु कुर्यात्सुविहितं मुदा ॥९॥
प्रतिष्ठां सकलां कुर्यादन्यथा पापभाग्भवेत्॥
तत्कृतायां सुरार्चायामनिष्टं स्यात्कलौ युगे ॥१०॥
कृतं तु तदनिष्टं स्याज्जन्मान्तरशतेष्वपि॥
कृतत्रेताद्वापरेषु प्रतिष्ठाकरणात्फलम ॥११॥
यस्मात्तेषु कृतामर्चां सिद्धाः सम्पूजयन्त्यलम्॥
कलौ कृतायामर्चायां सिद्धपूजा न विद्यते ॥१२॥
तस्मात्सुविहिता कुर्याद्भूमिदानादिभिः कलौ॥
येन राज्ञा हतो राजा नान्यो युधि भवेत्कलौ ॥१३॥
प्रतिष्ठा तेन कर्तव्या नगरे पूर्वनिर्मिते॥
अनुज्ञां नृपतेः प्राप्य कुयादन्योऽपि यादव ॥१४॥
स्थिरां प्रतिष्ठां गृह्यायां नृपानुज्ञानकारणम्॥
परप्रणीतां यस्त्वर्चां स कुर्यात्पुनरेव तु ॥१५॥
विधानं भूमिदानाद्यं कुर्यात्तत्र न शक्तितः॥
द्विगुणं फलमाप्नोति कुलं चैव समुद्धरेत् ॥१६॥
कृत्वा सुविहितामर्चां प्रतिष्ठाप्य यथाविधि॥
इष्टापूर्तेन धर्मेण नरो युज्यत्यसंशयम् ॥१७॥
राजसूयाश्वमेधानां फलेन च नराधिप॥
कृते त्रेतायुगे राजन्द्वापरे च नरोत्तमाः ॥१८॥
आगच्छन्ति नृलोकेऽस्मिन्सशरीरा दिवौकसः॥
नागच्छन्ति कलौ यस्मात्सशरीराः कथंचन ॥१९॥
आगच्छन्ति प्रतिष्ठासु द्विजैरावाहितास्ततः॥
तस्मात्कलौ प्रयत्नेन प्रतिष्ठां कारयेद्बुधः ॥२०॥
अर्चास्थैस्त्रिदशैर्लोकः कलौ सर्वो हि पाल्यते॥
अर्चागताश्च गृह्णन्ति कृतदेवप्रतिष्ठिताः ॥२१॥
तस्मात्कलौ प्रयत्नेन प्रतिष्ठाकरणं हितम्॥
यत्नात्सुविहितं कुर्याद्भूमिदानादिभिस्सदा ॥२२॥
इष्ट्वा यज्ञैर्यथा यान्ति मानवास्त्रिदिवालयम्॥
तथैव राजन् गच्छन्ति कृतदेवप्रतिष्ठकाः ॥२३॥
तस्मात्कलौ प्रतिष्ठानं कर्तव्यं भूरिदक्षिणम्॥
यत्नात्सुविहितं कृत्वा भूमिदानादिभिः शुभा ॥२४॥
दुर्गे प्रतिष्ठा कर्तव्या नगरे च तथा शुभे॥
नित्यमापणवीथ्यग्रे नान्यत्रेति नराधिप ॥२५॥
ग्रामे वा यदि वा घोषे नास्ति यत्रापणं नृप॥
तत्रोद्याने बहिः कार्या ग्राममध्ये न कारयेत् ॥२६॥
नदीतीरेषु कर्तव्या वनेषूपवनेषु च॥
सरसां चैव तीरेषु गिरीणां शिखरेषु च ॥५७॥
उपत्यकासु रम्यासु गुहासु च विशेषतः॥
एतेषु यान्ति सान्निध्यं स्थानेषु त्रिदिवौकसः ॥२८॥
जलाशयविहीनेषु देशेषु मनुजोत्तम॥
सान्निध्यं नैव कुर्वन्ति कदाचित्त्रिदिवौकसः ॥२९॥
तथा सुरगृहं कार्यं यथा वामे जलाशयम्॥
पुरस्ताद्वा भवेत्तस्य नान्यथा मनुजाधिप ॥३०॥
समंतात्तु जलं शस्तं द्वीपे देवगृहे कृते॥
यत्र देवगृहं कार्यं तत्र भूमिं परीक्षयेत ॥३१॥
श्वेता रक्ता तथा पीता कृष्णा वर्णक्रमान्विता॥
कुशाभिश्च शरैः काशैर्दूर्वाभिश्च तथा युता ॥३२॥
मधुरा च कषाया च तथा तु लवणा च या॥
वर्णक्रमाद्धिता भूमिः सर्वेषां शृण्वतः परम् ॥३३॥
कण्टकिद्रुमसङ्कीर्णा शर्करालोष्टसंयुता॥
अशुभ्रा विषमा दुर्गा सवल्मीका तथा च या ॥३४॥
मूषिकावासबहुला पिपीलकगुणान्विता॥
नित्यं च शकटच्छिन्ना प्लुता या च पुरोदकैः ॥३५॥
अघातसूना भूमिश्च बन्धनागारसंयुता॥
वसतिर्यत्र दग्धा च विद्युता वह्निनापि वा ॥३६॥
वसतां दृष्टिदोषा च कूर्मपृष्ठा तथैव च॥
त्रिकोणा स्रग्विहीना च शूर्पाकारा तथा च या ॥३९॥
दक्षिणेन तथा निम्ना निम्ना पृष्ठत एव च ।
पुराम्बुग्राहिणी या च सुशिरा च तथा नृप ॥३८॥
खातं च सुमृदा यत्र पूर्यते न पुनस्तथा॥
खाते यत्र कृतं दीपं प्रम्लानिमुपगच्छति ॥३९॥
माल्यं च म्लायते खाते तां भूमिं परिवर्जयेत॥
खाते तोयेन पूर्णे च यत्र तोयं न तिष्ठति ॥४०॥
तां भूमिं वर्जयद्यत्नाद्दुर्गन्धा च तथापि या॥
प्रागुदक्प्रवणा शस्ता स्निग्धा च सुदृढा तथा ॥४१॥
खातेऽधिकां च मृद्यत्र पूर्यमाणे भवेन्नृप॥
दीपो न म्लायते यत्र न्यस्तं च कुसुमं तथा ॥४२॥
तोयं सन्तिष्ठते खाते यत्र कालान्तरं बहु॥
सा प्रशस्ता मही ज्ञेया सुगन्धा सुस्वना तथा ॥४३॥
भुवः परीक्षणं कुर्याद्दिवसेऽतिशुभे तथा॥
भुवः परीक्षणं यत्र मङ्गल्यद्रव्यदर्शनम् ॥४४॥
श्रवणं वा तथैव स्यात्सा शुभा स्याद्वसुन्धरा॥
न तां राजन्परीक्षेत प्रशस्ता सा प्रकीर्तिता ॥४५॥
अमङ्गल्यं तथा दृष्ट्वा श्रुतं वा नृपसत्तम॥
भुवः परीक्षणं तत्र न कार्यमशुभा हि सा ॥४६॥
शुभा मही यत्र भवेन्नृवीर कार्या प्रतिष्ठा भवतीह तत्र॥
कृता भवेत्तत्र नरेन्द्रचन्द्र हिताय कर्तुः स्वविवृद्धये च ॥४७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमि परीक्षा नाम त्रिनवतिमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP