संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८२

खण्डः ३ - अध्यायः १८२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
धाता मित्रोर्यमा पूषा शक्रेशो वरुणो भगः॥
त्वष्टा विवस्वान्सविता विष्णुर्द्वादशकस्तथा ॥१॥
पूजयेद्द्वादशादित्याञ्छुक्लपक्षे ह्युपोषितः॥
मार्गशीर्षादथारभ्य गन्धमाल्यान्नसम्पदा ॥२॥
दत्त्वा व्रतान्ते पुरुषः सुवर्णमाप्नोति लोकान्सवितुर्नृवीर॥
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियश्चैव धनान्वितश्च ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कामदेव व्रतवर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥१८२॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP