संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४४

खण्डः ३ - अध्यायः १४४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
चैत्रशुक्लसमारम्भे प्रथमेह्नि पूजयेत ॥१॥
कृतं शुक्लेन सर्वेण गन्धमाल्यादिना द्विजः॥
द्वितीयेहनि रक्तेन तथा त्रेतां तु पूजयेत् ॥२॥
तृतीयेहनि पीतेन द्वापरं पूजयेद्बुधः॥
चतुर्थेहनि कृष्णेन तिष्यं संपूजयेद्युगम् ॥३॥
सिद्धार्थकैः कुंकुमेन तथैव च हरिद्रया॥
तथैवामलकस्नानमाचरेद्दिवसक्रमात् ॥४॥
सिद्धार्थकाक्षततिलैर्घृतेन जुहुयात्तथा॥
मुक्ताफलं तथा वज्रं पद्मरागं च यादव ॥५॥
इन्द्रनीलं तथा दद्याद्विप्रेषु दिवसक्रमात्॥
क्षीरेण प्राणयात्रां तु कुर्यात्प्रत्यहमेव तु ॥६॥
कृत्वा व्रतं वत्सरमेतदेकं चतुर्युगं मोदति नाकपृष्ठे॥
संपूज्य देवं युगमूर्तिसंज्ञं चतुर्युगं शास्ति महीं समग्राम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० माकण्डेयवज्रसंवादे अष्टमचतुर्मूर्ति कल्पे चतुर्युगव्रतवर्णनो नाम चतुश्चत्वारिंदुत्तरशततमोऽध्यायः ॥१४४॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP