संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१७

खण्डः ३ - अध्यायः ३१७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
दानं बहुफलं काले यस्मिन्यत्परिकीर्तितम्॥
तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥१॥
हंस उवाच॥
संवत्सरे तथा दानं तिलस्य च महाफलम्॥
परिपूर्वे तथा दानं यवानां द्विजसत्तमाः ॥२॥
इडापूर्वेन्नवस्त्राणां धान्यानां चानुपूर्वके॥
उदासंवत्सरे दानं रजतस्य महाफलम् ॥३॥
उत्तरे त्वयने प्रोक्तं वस्त्रदानं फलप्रदम्॥
स्नानानुलेपनादीनां वसन्ते द्विजपुङ्गवाः ॥४॥
पानकानां तथा ग्रीष्मे छत्राणां तदनन्तरे॥
शरद्यन्नस्य धर्मज्ञा वस्त्राणामपि हैमने ॥५॥
वह्निदानं नरः कृत्वा सूर्यस्योदयनं प्रति॥
शिशिरे सततं वह्निं तर्पयित्वा तथा तिलैः ॥६॥
कुल्माषं सघृतं दत्त्वा यथाशक्त्या द्विजातिषु॥
कायाग्निदीप्तिं प्राकाश्यं शत्रुनाशञ्च विन्दति ॥७॥
सक्तून्सिताखण्डयुतांस्त्रपुसोर्वारुकान्वितान्॥
जलकुम्भोपरिकृतानक्षयं फलमश्नुते ॥८॥
मध्याह्ने प्रावृषि स्नातः सततं द्विजपुङ्गवाः॥
तिलप्रदानान्माघे तु प्राप्यलोकं स गच्छति ॥९॥
प्रियङ्गुं फाल्गुने दत्त्वा प्रियो भवति भूतले॥
चैत्रे चित्राणि वस्त्राणि सौभाग्यं महदश्नुते ॥१०॥
अपूपानां प्रदानेन वैशाखे स्वर्गमश्नुते॥
छत्रदानं तथा ज्येष्ठे सर्वान्कामानुपाश्नुते॥
दत्त्वा चोपानहौ स्वर्गञ्चाषाढे ध्रुवमश्नुते ॥११॥
श्रावणे वस्त्रदानस्य कीर्तितं सुमहत्फलम्॥
प्रोष्ठपादे तथा मासि प्रदानात्फाणितस्य च ॥१२॥
आश्विने घृतदानेन रूपवानभि जायते॥
कार्तिके दीपदानेन सर्वत्रौजस्यमश्नुयात् ॥१३॥
लवणं मार्गशीर्षे तु दत्त्वा सौभाग्यमश्नुते॥
पौषे कनकदानेन परां पुष्टिं तथैव च ॥१४॥
पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं स्मृतम्॥
फलानां च तथा दानं कृष्णपक्षे महाफलम् ॥१५॥
लवणाज्यगुडोपेतमपूपं सूर्यवासरे॥
सहिरण्यं नरो दत्त्वा न रोगैस्त्वभिभूयते ॥१६॥
एवंविधं चेन्दुदिने ददत्सौभाग्यमाप्नुयात्॥
काष्ठदानं भौमदिने शत्रुनाशमवाप्नुयात् ॥१७॥
बोधे क्रीडनकानाञ्च दानं बालेषु शस्यते॥
जीवाह्नि वस्त्रदानेन परां पुष्टिं समश्नुते ॥१६॥
सर्वत्र रतिमाप्नोति शुक्रे दत्त्वा रतिस्त्रियम्॥
अभ्यङ्गं सौरदिवसे दत्त्वा जीवितमाप्नुयात् ॥१९॥
कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम्॥
रक्तवस्त्रस्य रोहिण्यां सौम्यभे लवणस्य च। ॥२०॥
कृसरस्य तथार्द्रायां चादित्ये रजतस्य च॥
घृतस्य च तथा पुष्ये गन्धानामथ सर्पभे ॥२१॥
तिलानाञ्च मघायोगे प्रियङ्गोर्भगदैवते॥
आर्यम्णे चाप्यपूपानां सावित्रे पायसस्य च ॥२२॥
चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते॥
ऐन्द्राग्ने चैव लोहानां मैत्रे माल्यफलस्य च ॥२३॥
छत्रस्य च तथा शाके मूले मूलफलस्य च॥
हिमस्य मधुयुक्तस्य दानमाप्ये महाफलम् ॥२४॥
विश्वेश्वरेन्नदानस्य श्रवणे वसनस्य च॥
धान्यस्य वासवे विप्रा वारुणे चौषधस्य च ॥२५॥
अजपादे च बीजानां सस्यानां तदनन्तरे॥
गोरसानां तथा पौष्णे स्नानानामथ चाश्विने ॥२६॥
तिलानाञ्च तथा दानं भरणीषु महाफलम्॥
प्रतिपद्यथ पुष्पाणां द्वितीयायां घृतस्य च ॥२७॥
तृतीयायां तु वस्त्राणां चतुर्थ्यां कनकस्य तु॥
पञ्चम्यान्तु फलानां वै षष्ठ्यां स्नानस्य मानदाः ॥२८॥
सप्तम्यां चाप्यपूपानामष्टम्याञ्च गुडस्य च॥
कुल्माषस्य नवम्यान्तु दशम्यां रजतस्य च ॥२९॥
एकादश्यां सुवर्णस्य द्वादश्यां वसनस्य च॥
त्रयोदश्यां सुगन्धानां सितायास्तदनन्तरम् ॥३०॥
दानञ्च परमान्नस्य पञ्चदश्यां महाफलम्॥
वैशाखशुक्लपक्षे तु तृतीयायां द्विजोत्तमाः ॥३१॥
यद्ददाति नरश्रेष्ठास्तत्तदक्षय्यमश्नुते॥
विशेषेण तथा दानमक्षतानां महाफलम् ॥३२॥
माघे श्रवणसंयुक्ता युक्ता स्याद्द्वादशी यदा॥
तिलदानं महत्पुण्यं विनापि श्रवणेन तु ॥३३॥
मासि भाद्रपदे शुक्ले नवम्यां द्विजपुङ्गवाः॥
गोधूमभक्तां सगुडां दत्त्वा पुण्यमवाप्नुयात् ॥३४॥
एतानि दानानि च कालयोगे प्रोक्तानि पुण्यानि मया द्विजेन्द्राः॥
देयानि सर्वाणि विनापि योगाद्योगेन पुण्यं त्वधिकं निरुक्तम् ॥३५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कालयोगे दानविधिवर्णनो नाम सप्तदशाधिकत्रिशततमोऽध्यायः। ॥३१७॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP