संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७१

खण्डः ३ - अध्यायः २७१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
आचारः स्वर्गजनन आचारः कीर्तिवर्धनः॥
आचारश्च तथायुष्यो धन्यो लोकसुखावहः ॥१॥
सर्वलक्षणहीनोऽपि स सदाचारवान्नरः॥
सर्वलक्षणलक्षण्यैर्विज्ञेयः पुरुषो वरः ॥२॥
आचारस्त्रिविधो लोके सेवितव्यो विचक्षणैः॥
श्रुतिस्मृत्युदितश्चैव सदाचारस्तथा परः॥
आचारप्रभवं सौख्यं धनं च द्विजसत्तमाः ॥३॥
आचारयुक्तस्त्रिदिवं प्रयाति आचारवानेव भवत्यरोगः॥
आचारवानेव चिरन्तु जीवेदाचारवानेव भुनक्ति लक्ष्मीम् ॥४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतास्वाचारवर्णनो नामैकसप्तत्यधिकद्विशततमोऽध्यायः ॥२७१॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP