संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १८०

खण्डः ३ - अध्यायः १८०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
भुवनो भानवश्चैव सुजन्यः सुजनस्तथा॥
क्रतुः सर्वश्च मूर्धा च त्याजश्च व्यम्नकस्तथा ॥१॥
प्रसवश्चाप्ययश्चैव दक्षो द्वादशकस्तथा॥
भृगवो नाम निर्दिष्टा देवा द्वादश याज्ञियाः ॥२॥
तेषां सम्पूजनं कुर्याद्द्वादश्यां नित्यमेव तु॥
मार्गशीर्षादथारभ्य कृष्णपक्षे सदैव तु ॥३॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
संवत्सरान्ते दद्याच्च ब्राह्मणाय पयस्विनीम् ॥४॥
कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां च सलोकमेव॥
तत्रोष्य कालं सुचिरं मनुष्यो राजा भवेद्वा द्विजपुङ्गवो वा ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० भृगुव्रतवर्णनो नामाशीत्युत्तरशततमोऽध्यायः ॥१८०॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP