संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१०

खण्डः ३ - अध्यायः ०१०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
मनुष्यो मनुजश्चैव पुरुषः पुरुषस्तथा॥
रामा योषित्तथा स्त्री च ललना च तथा स्मृता ॥१॥
वरारोहा पुरन्ध्रिश्च श्रेष्ठा सा मत्तकाशिनी॥
ब्राह्मणश्च तथा विप्रो राजन्यः क्षत्रियो मतः ॥२॥
कीनाशश्च स्मृतो वैश्यः शूद्रश्चान्त्यज उच्यते॥
चण्डालः पुक्ककः प्रोक्तो मातङ्गश्च तथोच्यते ॥३॥
हस्ती द्विप इभो दन्ती मातङ्गः कुञ्जरो गजः॥
अश्वश्च तुरगः सप्तिर्हयो वाजी हरिस्तथा ॥४॥
गौरुक्षाच्छागलोऽजश्च उरभ्रोऽविस्तथोच्यते ॥५॥
असिर्विशसनः खड्गस्तीक्ष्ण धारो दुरासदः॥
श्रीगर्भो विजयश्चैव धर्माधारस्तथाष्टमः ॥६॥
सुवर्णं कनकं रुक्मं हेमं कार्तस्वरं तथा॥
जाम्बूनदं तद्देवानां रूप्यं रजतमिष्यते ॥७॥
उदुम्बरं स्मृतं ताम्रमयोलोहं प्रकीर्तितम॥
आरकूटं तथा रीती रत्नं माणिक्यमुच्यते ॥८॥
आतपत्रं स्मृतं छत्रं कम्बुः शंख उदाहृतः॥
पङ्कजं कमलं पद्मं पुण्डरीकं प्रकीर्तितम् ॥९॥
तथा तामरसं चैव शतपत्रं तु दैवतम्॥
इन्दीवरं चोत्पलं स्यात्कह्लारं शुक्लमेव तत् ॥१०॥
संग्राममाजिर्युद्धं च जन्यमाहव एव च॥
दानं संवननं प्रोक्तं विवाहो विनिवेशनम् ॥११॥
पत्नी भार्या तथा जाया सुतः पुत्रस्तनूद्भवः॥
माता जनित्री जननी जनिता जनकः पिता ॥१२॥
क्षयं च भवनं प्रोक्तं मन्दिरं गृहमेव च॥
भाण्डागारः स्मृतः कोशो धन्वनं गुप्तिरिष्यते ॥१३॥
वाहनं पत्रसंज्ञं स्यादमत्रं पात्रमुच्यते॥
वर्धमानं शरावे स्याच्चापं च धनुरुच्यते ॥१४॥
सायकश्च शरः प्रोक्त इषुर्बाणः शिलीमुखः॥
हस्तमोच्यः स एवोक्तो बृहन्तश्चैव तोवरः ॥१५॥
पुष्पप्रकरमित्युक्तमुपकारं नराधिप॥
बालव्यजनमप्युक्तं तथा चारमसंज्ञितम् ॥१६॥
मृजा शोभा विनिर्दिष्टा अलङ्कारो विभूषणम्॥
प्रसाधनं मण्डनं स्याद्बलः सार उदाहृतः ॥१७॥
अर्भकश्च स्मृतो बालो बालश्चाश्वः किशोरकः॥
हस्ती कलभ इत्युक्तो वत्सश्चोक्षा प्रकीर्तितः ॥१८॥
सर्वथा केशरी सिंहः शार्दूलो व्याघ्र उच्यते॥
विपिनं निर्जनं प्रोक्तमजिरं स्याद्गृहाङ्गणम् ॥१९॥
उपनीय ददद्वेदमाचार्यः स उदाहृतः॥
एकदेशमुपाध्यायो ऋत्विग्यज्ञकृदुच्यते ॥२०॥
सांवत्सरो ज्यौतिषविद् वृतो भवति भूभुजा॥
तस्यैव यज्ञकृद्यस्तु स पुरोहित इष्यते ॥२१॥
अमात्यश्च स्मृतो मन्त्री देशो निचय उच्यते॥
राजा नरेन्द्रो नृपतिस्तथैव सिंहासनं तस्य तथासनं स्यात्॥
क्षत्ता प्रतीहार इति प्रदिष्टस्तद्धस्तदण्डः कथितं तु वेत्रम् ॥२२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे चण्डालादिपर्य्यायवर्णनो नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : December 22, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP