संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २३०

खण्डः ३ - अध्यायः २३०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
कीनाशबद्धचौराणां क्लीबरङ्गावतारिणाम्॥
पतितव्रात्यदुष्टानां तथा बन्धनरक्षिणाम् ॥१॥
उदक्याविधवावापपाषण्डवधजीविनाम्॥
चिकित्साजीवकव्याधपुंश्चलीनृपविद्विषाम् ॥२॥
चर्मकारायुधाजीविशस्त्रविक्रयकारिणाम्॥
चैलधावनृशंसार्तस्त्रीजितग्रामयाजिनाम् ॥३॥
तुन्नवायकदम्बस्य कूटकृच्छूद्रयाजिनाम्॥
एषामन्नं न भोक्तव्यं यश्च दद्यादनर्चितम् ॥४॥
पर्यायान्नं क्षुतं चैव संघुष्टं पतितेक्षितम्॥
शुल्कं पर्युषितोच्छिष्टं तथा चोच्छिष्टजीविनः ॥५॥
उदक्यया तथा स्पृष्टं यच्च घ्रातं गवा शुना॥
केशकीटावपन्नं च पक्षिजग्धं तथैव च ॥६॥
दासार्धसीरि गोपाल नापितान्नं तथाविनाम्॥
शूद्रस्यान्नं तथा श्राद्धमात्मविक्रयिणस्तथा ॥७॥
अन्नं पर्युषितं भोज्यं स्नेहाक्तं रागषाण्डवत्॥
निस्नेहा अपि गोधूमयवपौराणनिम्बकाः ॥८॥
अजागोमहिषीवर्ज्यं सर्वाण्यपि पयांसि च॥
अनिर्दशाहं तेषां वै विवत्सायाश्च गोस्तथा ॥९॥
कपिञ्जलस्तित्तिरिश्च मयूरो लावकस्तथा॥
एते हि पक्षिणो भक्ष्या न तु शेषाः कथञ्चन ॥१०॥
शशकः शल्यको गोधा खड्गः कूर्मस्तथैव च॥
भक्ष्याः पञ्चनखेष्वाहुरभक्ष्याश्चोभयादतः ॥११॥
सर्वे चैकशफा वर्ज्यास्तथा ज्ञाता मृगद्विजाः॥
लशुनं गृञ्जनं चैव पलाण्डुकवकानि च ॥१२॥
लोहितान्वृक्षनिर्यासाञ्शिग्रुश्लेष्मातकं तथा॥
अभक्ष्याणि द्विजातीनां खुर्खण्डानि तथैव च ॥१३॥
वृथा कृसरसंयावपायसापूपशष्कुलीः॥
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥१४॥
मांसाशनं नैव बुधस्तु कुर्याद्वृथा द्विजेन्द्रा नरकस्य हेतुम्॥
मांसं हि यो नात्ति स याति नाकं लोके तथास्मिन्सुखसङ्गतिः स्यात् ॥१५ ॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां भक्ष्याभक्ष्यवर्जनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३०॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP