संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२५

खण्डः ३ - अध्यायः १२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
कस्मिन्क्षेत्रे तु देवस्य किंकिं नाम प्रकीर्तयेत्॥
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ॥१॥
मार्कण्डेय उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्॥
वासुदेवस्य संवादमर्जुनस्य च यादव ॥२॥
वृत्ते भारतसंग्रामे राज्यं प्राप्ते युधिष्ठिरे।
अस्मिन्नेव सभोद्देशे विजह्राते यथासुखम् ॥३॥
वासुदेवार्जुनौ वीरौ लक्षीकृतवसुन्धरौ॥
ततः कथान्ते कस्मिंश्चित्कृष्णं पप्रच्छ फाल्गुनः ॥४॥
अर्जुन उवाच॥
क्षेत्रेषु येषुयेषु त्वं कीर्तनीयो मयाच्युत॥
चेतसा प्रणिधानार्थं त्वं ममाख्यातुमर्हसि ॥५॥
श्रीभगवानुवाच॥
सर्वगः सर्वभूतोऽहं न हि किञ्चिन्मया विना॥
चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ॥६॥
तथापि येषु स्थानेषु चिन्तनीयोहमर्जुन॥
स्तोतव्यो नामभिर्यैश्च शृणु त्वं तद्वदामि ते ॥७॥
पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम्॥
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥८॥
राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम्॥
वृन्दावने च गोविन्दं मां स्तुवन्पुण्यभाग्भवेत् ॥९॥
जयं जयन्त्यां स्तुन्वंश्च जयन्तं हस्तिनापुरे॥
वराहं कन्दमाले च कश्मीरेषु च चक्रिणम् ॥१०॥
जनार्दनस्तु कुब्जाम्रे मथुरायां च केशवम्॥
श्रीकुब्जे श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥११॥
शालिग्रामे महायोग्यं हरिं गोवर्धनाचले॥
पिण्डारके चतुर्बाहुं शंखद्वारे च शंखिनम् ॥१२॥
वामनं तु कुरुक्षेत्रे यमुनायां त्रिविक्रमम्॥
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥१३॥
श्वेतद्वीपपतिं चापि गङ्गासागरसंगमे॥
भूधरं देविकातीरे प्रयागे योगशायिनम् ॥१४॥
नरनारणायाख्यौ च तथा बदरिकाश्रमे॥
समुद्रे दक्षिणे नाम पद्मनाभेति फाल्गुन ॥१५॥
द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम्॥
एवं रामं महेन्द्राद्रौ हृषीकेशं तथा बुध ॥१६॥
अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले॥
नृसिंहं कृतशौचे तु विपाशायां द्विजप्रियम् ॥१७॥
नैमिषे यज्ञपुरुषं जम्बुमाले तथाच्युतम्॥
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥१८॥
उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम्॥
दामोदरं रैवतके नन्दायां जलशायिनम् ॥१९॥
सर्वयोगेश्वरं चैव सिन्धुसागरसंगमे॥
सह्याद्रौ देवदेवेशं वैकुण्ठं माधवे वने ॥२०॥
सर्वपापहरं विंध्ये चोड्रेषु पुरुषोत्तमम्॥
ह्रदये चापि कौन्तेय परमात्मा सनातनः ॥२१॥
वटेवटे वैश्रवणं चत्वरेचत्वरे शिवम्॥
पर्वतेपर्वते रामं सर्वत्र मधुसूदनम् ॥२२॥
नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम्॥
वासुदेवं च सर्वत्र संस्मरेज्ज्योतिषां पतिम् ॥२३॥
अर्चयन्प्रणमन्स्तुन्वन्संस्मरेश्च धनञ्जय॥
एतेष्वेतानि नामानि नरः पापात्प्रमुच्यते ॥२४॥
स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणयेन्नरः॥
द्विजानां प्रीणनं कृत्वा स्वर्गलोके महीयते ॥२५॥
नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान्॥
जपन्वै पञ्च पञ्चाशत्त्रिसन्ध्यं मत्परायणाः ॥२६॥
त्रीणि जन्मानि यत्पापं चावस्थात्रितये कृतम्॥
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥२७॥
द्विकालं वा जपन्वैतद्दिवारात्रौ च यत्कृतम्॥
तस्माद्विमुच्यते पापात्संस्तुवन्परमो नरः ॥२८॥
जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम्॥
मोचयन्ति नरं पापाद्यत्तत्रैव दिने कृतम् ॥२९॥
धन्यो यशस्यः शत्रुघ्नो जयः कुरुकुलोद्वह॥
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥३०॥
उपोषिताश्च मनसः स्थानेष्वेतेषु मानवः॥
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥३१॥
उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते॥
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥३२ ॥
यस्तु मत्परमः कालं करोत्येतेषु मानवः॥
देवानामपि पूज्योऽसौ मम लोके महीयते ॥३३॥
स्थानेष्वथैतेषु च ये वसन्ति संपूजयन्ते मम सर्वकालम्॥
तदेह चान्ते त्रिदिवं प्रयान्ति नाकं च लोकं समवाप्नुवन्ति ॥३४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अर्जुनं प्रति कृष्णोपदेशे स्थानविशेषकीर्तनमाहात्म्यवर्णनो नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥१२५॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP