संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८३

खण्डः ३ - अध्यायः २८३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
द्रव्ये तु धारणा बाह्ये धारणा परिकीर्तिता॥
सैव चेतसि निर्दिष्टा ध्यानेति मनुजोत्तमाः ॥१॥
अधोमुखं हृत्कमले कर्णिकायां द्विजोत्तमाः॥
ध्यानं सूर्यस्य कुर्वीत तेजोराशेर्विचक्षणः ॥२॥
रविमध्ये स्थितः सोमो सोममध्ये हुताशनः॥
तेजोमध्ये स्थितं सत्त्वं तेजसोप्यतितैजसम् ॥३॥
तन्मध्ये भगवान्विष्णुः परमात्मा सनातनः॥
अच्युतः पुरुषो नित्यं सर्वव्यापी महेश्वरः ॥४॥
सूक्ष्मातिसूक्ष्मन्तं पश्येत्तेजोमूर्तिं दुरासदम्॥
ध्यानयोगेन तं दृष्ट्वा सिद्धिमाप्नोति मानवः ॥५॥
स्वस्तिकं सर्वतोभद्रं पर्यंकं कमलासनम्॥
तेषामेकतमं बद्ध्वा योगासनमतन्द्रितः ॥६॥
ऊरुमूले तथानीय तिर्यग्गौ च समौ करौ॥
कृत्वोत्तानौ द्विजश्रेष्ठा वामस्योपरि दक्षिणम् ॥७॥
किञ्चिदाकुञ्चिताङ्गुष्ठौ कर्त्तव्यौ च तथा करौ॥
तेन चोन्नाम्य वितथं कृत्वा बाहू परिश्लथौ ॥८॥
पृष्ठकां योजयेत्स्कन्धे देहमुन्नामयेत्सुधीः॥
निष्कम्पां सुदृढां ग्रीवां शिरः कार्यं समं तदा ॥९॥
स पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन्॥
किञ्चिन्निमील्य नयने सर्वं बाह्यं समुत्सृजेत्॥
बाह्यं सर्वं परित्यज्य परमात्मानमात्मना ॥ ॥१०॥
हृत्पद्मं कर्णिकामध्ये तेजस्तेजसि चार्पितम्॥
दृष्ट्वा पुरुषमीशानं सर्वबन्धैः प्रमुच्यते ॥११॥
प्रत्याहारेण मनसः कृत्वा नियमनं पुरा॥
धारणाल्लब्धलक्षस्तु ध्यानमारोहते नरः ॥१२॥
इन्द्रियाणां जयं कृत्वा मनः संयम्य चाप्यथ॥
विजित्य च तथा वायुं ध्यानमारोहते नरः॥
ध्यानारूढस्तदाप्नोति यत्र गत्वा न शोचति ॥१३॥
निशावसाने च तथा प्रदोषे ध्यानेन यत्नः पुरुषेण कार्यः॥
ध्यानेन दृष्ट्वा पुरुषं परं तु विमुक्तदेहः सकलत्वमेति ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ध्यानवर्णनो नाम त्र्यशीत्युत्तरद्विशततमोऽध्यायः ॥२८३॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP