संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७६

खण्डः ३ - अध्यायः ०७६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
नरनारायणौ कार्यौ केन रूपेण संयुतौ॥
हरिः कृष्णश्च कर्तव्यः कथं वा भृगुनन्दन ॥१॥
मार्कण्डेय उवाच॥
दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाभुज॥
नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ॥२॥
तयोर्मध्ये च बदरी कार्या फलविभूषणा॥
बदर्यामनु तौ कार्यावक्षमालाधरावुभौ ॥३॥
अष्टचक्रे स्थितौ याने भूतियुक्ते मनोहरे॥
कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥४॥
पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन॥
कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ॥५॥
इति श्रीविप्णुध०तृ०ख०मा० सं० नरनारायणरूपनिर्माणो नाम षट्सप्ततितमोऽध्यायः ॥७६॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP