संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २३५

खण्डः ३ - अध्यायः २३५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
इत्येतदेनसामुक्तं प्रायश्चित्तं यधाविधि॥
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥१॥
सव्याहृतीकाप्रणवाः प्राणायामास्तु षोडश॥
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥२॥
कौत्सं जप्त्वाज इत्येतद्वासिष्ठं च त्र्यृचं प्रति॥
माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥३॥
सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च॥
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥४॥
हविष्मन्तीयमभ्यस्य न तमंह इतीति च॥
जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥५॥
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्॥
अपेत्यृचं जपेदब्दं यत्किञ्चेदमितीति च ॥६॥
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्॥
जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥७॥
सोमारौद्रं तु बह्वेना मासमभ्यस्य शुध्यति॥
स्रवन्त्यामाचरन्स्नानमर्यम्णमिति च त्यृचम् ॥८॥
अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत्॥
अप्रशस्तन्तु कृत्वाप्सु मासमासीत भैक्ष्यभुक् ॥९॥
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः॥
सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥१०॥
उपपातकसंयुक्तोनुगच्छेद्गाः समाहितः॥
अभ्यस्याब्दं पावमानीर्भैक्ष्याहारो विशुध्यति ॥११॥
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम्॥
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥१२॥
त्र्यहं तूपवसेद्यस्तु त्रिरह्नोभ्युपयन्नपः॥
मुच्यते पातकैः सर्वैस्त्रिजपित्वाघमर्षणम् ॥१३॥
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः॥
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥१४॥
यद्वाचिकं तस्य परस्य पुंसो यस्मिन्निबद्धं भुवनं समग्रम्॥
जपन्तमोङ्कारमतन्द्रितात्मा पापानि शीघ्रं प्रजहाति मर्त्यः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे हंसगीतासु रहस्यप्रायश्चित्तवर्णनो नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP