संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९६

खण्डः ३ - अध्यायः ०९६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
कस्मिन्काले तु कर्तव्या प्रतिष्ठा भृगुनन्दन॥
कस्मिन्कस्मिन्कृता काले तदा भवति कीदृशी ॥१॥
मार्कण्डेय उवाच॥
शृणु कालं प्रवक्ष्यामि प्रतिष्ठाकरणे तव ॥'
यस्मिन्यस्मिन्कृता काले यथा भवति यादव ॥२॥
नित्यं सन्निहिता लोके वैष्णवे त युगे कृता॥
धनधान्यवती स्फीता वरदा च तथा भवेत् ॥३॥
दृष्टा भवति विख्याता त्रिदशेशगुरोर्युगे॥
ऐन्द्रे तेजोवती स्फीता भूतनिग्रहकारिणी ॥४॥
तथाविधा तथाग्नेये भूतदाहमवाप्नुयात॥
नित्याश्चर्ययुता त्वाष्ट्रे गम्या लोकैस्तथैव च ॥५॥
आहिर्बुध्न्ये दृढा नित्यं लोकानुग्रहकारिणी॥
पित्र्ये विनाशमाप्नोति कर्तुश्च मरणावहा ॥६॥
वैश्वे लोकहिता कर्तुर्लोकगम्या कृता भवेत॥
सौम्या सौम्ये तथा कान्ता वरदा च तथा भवेत् ॥७॥
ऐन्द्राग्ने नाशमाप्नोति कर्तुः कृत्वा विनाशनम्॥
अश्विनी श्रीमती भूत्वा शीघ्रं नाशमवाप्नुयात ॥८॥
लोकाभिगम्या भाग्ये स्यात्कर्तुर्दोंषवती भवेत॥
अशुभोऽपि युगे कार्या प्रतिष्ठा मनुजोत्तम ॥९॥
यस्मिन्यस्मिन्युगे नाथो योयो देवः प्रकीर्तितः॥
धनधान्यवती स्फीता कर्तुः श्रेयोवहा तथा ॥१०॥
संवत्सराख्ये कर्तव्या नित्यमाज्ञायुता भवेत॥
परिपूर्वे तु भूतघ्नी लोकख्याता तथैव च ॥१ १॥
इडापूर्वे तथा सौम्या वरदा लोकसुन्दरी॥
अनुपूर्वे तु वरदा धनधान्यवती भवेत्। १२॥
तत्पूर्वे नाशमाप्नोति कर्तुर्नाशावहा भवेत्॥
तत्रापि शंभोर्मृत्योश्च यमस्य च हिता भवेत् ॥१३॥
उत्तरे ह्ययने सौम्या धनवृद्धिकरी भवेत्॥
धनधान्ययुता स्फीता लोकानन्दकरी भवेत् ॥१४॥
दक्षिणे त्वयने कर्तुः पापवृद्धिकरी भवेत्॥
तत्रापि सुप्ते देवेशे सर्वानर्थविवर्द्धिनी ॥१५॥
शिशिरे लोककान्ता स्याद् दृढा च वसुधाधिप॥
स्फीता वसन्ते सौम्या च वरदा च तथा भवेत् ॥१६॥
ग्रीष्मे तेजस्विनी कान्ता भूतनिग्रहकारिणी॥
प्रावृट्काले कृता नाशं कर्त्रा सह समाप्नुयात ॥१७॥
शरत्काले कृता नाशं शीघ्रमेव प्रपद्यते॥
हेमन्ते वरदा सौम्या धर्मवृद्धिकरी भवेत ॥१८॥
माघे कर्तुर्विनाशाय फाल्गुने सुभगा भवेत॥
लोकानन्दकरी चैत्रे वैशाखे धनसंयुता ॥१९॥
आज्ञायुता तथा ज्येष्ठे आषाढे कर्तृवृद्धिदा॥
श्रावणे धनहीना स्यात्प्रोष्ठपादे विनश्यति ॥२०॥
आश्विने नाशमाप्नोति वह्निना कार्तिके तथा॥
सौम्ये सौभाग्यमत्तुल्यं पौषे पुष्टिरनुत्तमा ॥२१॥
दोषावहाधिमासे स्यात्कर्त्तुरात्मन एव च॥
कृप्णपक्षत्रिभागे तु प्रथमे स्याच्छुभावहा ॥२२॥
मध्या द्वितीये भवति तृतीये कर्तृनाशिनी॥
शुक्ले त्रिभागे प्रथमे देशनाशाय कीर्तिता ॥२३॥
द्वितीये मध्यफलदा तृतीये च शुभावहा॥
धनधान्यवती स्फीता वरदा च तथा भवेत ॥२४॥
यस्य पक्षस्य वृद्धिः स्यात्तस्मिञ्छुभवहा भवेत्॥
तेजस्विनी सूर्यदेवे चन्द्रे क्षमावहा भवेत् ॥२५॥
भौमेऽग्निना प्रदह्येत बुधेन धनदा भवेत्॥
गुरुणा च दृढा नित्यं लोकानन्दकरी सिते ॥२६॥
आचन्द्रार्कस्थिरा सौरे प्रतिष्ठा समुदाहृता॥
तेजस्विनी कृत्तिकासु भूतनिग्रहकारिणी ॥२७॥
किञ्चिद्भूता ततः काले पुनर्दह्यति वह्निना॥
वह्नेः सूर्यस्य भौमस्य कुमारस्य च मानद ॥२८॥
गङ्गायां च कृता तत्र न दह्यति च वह्निना॥
प्राजापत्ये दृढा नित्यं लोकानुग्रहकारिणी ॥२९॥
सौम्ये तु वरदा प्रोक्ता मूषकैस्तु विनाश्यते॥
आर्द्रायां कर्त्रृमरणं क्षिप्रमेव प्रयच्छति ॥३०॥
पुनर्वसौ विनाशश्च संस्कारं चाप्नुयात्पुनः॥
पुष्टिं पुष्ये समाप्नोति धनेन यशसा तथा ॥३१॥
सार्प्पे कर्तृविनाशः स्यान्नागानां च हिता भवेत॥
पित्र्ये मरणदा कर्तुस्तथा नाशं च गच्छति ॥३२॥
लोकगम्या भवेद्भाग्ये कर्तुर्नाशावहा तथा॥
तत्रापि कामदेवस्य कर्तुः सौख्यावहा भवेत् ॥३३॥
अर्यम्णे सदृढा स्फीता लोकानुग्रहकारिणी॥
आज्ञायुता कृता हस्ते चिरान्नाशमवाप्नुयात ॥३४॥
नित्याश्चर्ययुता लोके चित्रायां च हितप्रदा॥
स्वातौ तु वरदा सौम्या लोकानुग्रहकारिणी ॥३५॥
ऐन्द्राग्ने कर्तृनाशाय मैत्रे मैत्राभिवृद्धये॥
ज्येष्ठायां तेजसा युक्ता धनधान्यवती भवेत् ॥३६॥
तथाविधा तथा मूले किन्तु भूतसमाश्रया॥
आप्ये क्लेशमवाप्नोति वैश्वदेवे सुखप्रदा ॥३७॥
श्रवणे धनधान्याढ्या वासवे वसुसंयुता॥
वारुणे शीघ्रनाशाय तथाजे मनुजोत्तम ॥३८॥
आहिर्बुध्न्ये दृढा स्फीता कर्त्तुस्सौख्यप्रदा तथा॥
धनधान्ययुता पौष्णे आश्विने रोगनाशिनी ॥३९॥
याम्ये मरणदा कर्तुर्यमस्य तु हितप्रदा॥
नक्षत्रे सव्यतीपाते तथैव च सवैधृते ॥४०॥
ज्ञेया मरणदा कर्तुरात्मनाशकरी तथा॥
सार्के स्याच्छोकजननी ससौरे मृत्युदायिनी ॥४१॥
सभौमे वह्निभयदा सतमस्के स्थिरा न तु॥
केतुना भूषिते ऋक्षे वह्निदाहमवाप्नुयात् ॥४२॥
केतूदयं भवेद्येन तेन दुर्भिक्षमाप्नुयात्॥
भौमोदयो भवेद्येन तेन दह्यति वह्निना ॥४३॥
सौरोदयो भवेद्येन तेन कल्पं विनश्यति॥
नक्षत्रे सपरीवेशे परचक्रभयं वदेत् ॥४४॥
उल्काहते विनाशाय सभूकम्पे भयप्रदा॥
उल्कापातो भवेद्यत्र तत्र व्याधिकरी भवेत् ॥४५॥
त्रिविधोत्पातयुक्ते भे न शुभा तु प्रकीर्तिता॥
दिव्ये कर्तृविनाशाय भौमे चात्मविनाशिनी ॥४६॥
अन्तरिक्षे च विज्ञेया लोकनाशकरी तथा॥
सवैधृतव्यतीपातमृक्षमेकं विवर्जयेत ॥४७॥
शेषैर्दोषैस्तथा युक्तं यावदागमनाद्रवेः॥
जन्मनक्षत्रविहिता कर्तुः श्रेयस्करी भवेत् ॥४८॥
सम्पत्करी द्वितीये स्यात्तृतीयेऽरिभयप्रदा॥
क्षेम्या चतुर्थे भवति पञ्चमे व्याधिवर्धिनी ॥४९॥
कार्यवृद्धिकरी षष्ठे सप्तमे निधनप्रदा॥
अष्टमे वरदा सौम्या नवमे श्रीविवर्धिनी ॥५०॥
कर्मणां साधकी प्रोक्ता जन्मभाद्दशमे तु भे॥
एकादशे भूतिकरी द्वादशेऽरिभयप्रदा ॥५१॥
ज्ञेया त्रयोदशे क्षेम्या रोगदा तु चतुर्दशे॥
वृद्धिदा पञ्चदशके षोडशे निधनप्रदा ॥५२॥
सप्तदशे भूतिकरी श्रीदा चाष्टदशे भवेत्॥
एकोनविंशतितमे कर्त्तुर्मरणदायिनी ॥५३॥
ततो द्वितीये धनदा तृतीयेऽरिभयप्रदा॥
चतुर्थे क्षेमजननी पञ्चमे रोगवर्धिनी ॥५४॥
षष्ठे लक्ष्मीकरी ज्ञेया धनधान्यविवर्धिनी॥
द्वितीये च चतुर्थे च पञ्चमे च तथाष्टमे ॥५५॥
द्वादशे नवमे चन्द्रे कर्तुर्दोषकरी भवेत॥
जन्मस्थश्च तृतीयश्च षष्ठश्चैकादशस्तथा ॥५६॥
दशमः सप्तमश्चैव यदा विद्धो भवेद्ग्रहः॥
पञ्चमैर्नवमैश्चैव द्वादशैश्च तथाष्टमैः ॥५७॥
चतुर्थे वा द्वितीये वा क्रमात्पादफलो भवेत्॥
विपर्ययेण वेधस्थो पापोऽपि शुभकृत्स्मृतः ॥५८॥
चन्द्राद्द्वादशमः सूर्यो द्वितीये वा भयप्रदः॥
द्वादशेऽथ द्वितीये च भौमे दाहमवाप्नुयात् ॥५९॥
द्वादशे षड्द्वितीये वा सौरे मरणदा भवेत्॥
पापमध्यगते चन्द्रे ध्रुवं मरणदा भवेत् ॥६०॥
एकस्मिंस्तु यदा केन्द्रे चन्द्रः सम्यग्व्यवस्थितः॥
केन्द्रत्रयमथान्यं स्याद्युक्तं सूर्यारसूर्यजैः ॥६१॥
तदा कर्त्तुर्विनाशाय प्रतिष्ठा स्यान्नराधिप॥
चन्द्रे सार्के विनाशाय भौमे दाहमवाप्नुयात् ॥६ २॥
ससौरे मृत्युदा ज्ञेया सराहौ निधनप्रदा॥
नक्षत्रे सोपरागे तु कर्तुर्मरणदायिनी ॥६३॥
परिवेष्टे तथा चन्द्रे मरणं तु प्रयच्छति॥
सार्पान्त्यपादगे चन्द्रे तथा ज्येष्ठान्तपादगे ॥६४॥
पौष्णान्तपादगे चैव कर्तुर्निधनकारिणी॥
यस्मिन्नृक्षे यदेवोक्तं फलं भूपति सत्तम ॥६५॥
तदेवेह फलं प्रोक्तं तन्मुहूर्तेऽपि यादव॥
दिनमध्यगते सूर्ये मुहूर्तेऽभिजितेऽष्टमे ॥६६॥
सर्वकामसमृद्धा स्यात्सर्वोपद्रववर्जिता॥
गुरावस्तमयं प्राप्ते नीचस्थे कर्तृघातिनी ॥६७॥
तस्माद्बलस्थे जीवे तु धनधान्यकरी भवेत॥
ब्राह्मे राश्ये दृढा ज्ञेया प्राजापत्ये सुखावहा ॥६८॥
स्वर्गलोकप्रदा स्वर्ग्ये चक्रे चक्रप्रवर्तिनी॥
वानस्पत्ये तु वरदा ह्यान्ने चान्नविवर्धिनी ॥६९॥
वासे भवति वस्त्राढ्या काले मृत्युप्रदायिनी॥
आग्नेये दाहमाप्नोति क्लेदमब्दैवते तथा ॥७०॥
सौरे भवति सुस्फीता चान्द्रे च वरदा तथा॥
नश्यते शम्भुदैवत्ये गोदेवे वृद्धिमाप्नुयात् ॥७१॥
वैष्णवे पुष्टिदा प्रोक्ता तथा भवति पूजिता॥
कामारे वृद्धिमाप्नोति पित्र्ये नाशं तथैव च ॥७२॥
वारुणे रोगदा प्रोक्ता शुभा चानन्तदैवते॥
चला पवनदैवत्ये याम्ये मृत्युप्रदा भवेत् ॥७३॥
वाग्दैवते सदा कान्ता श्रीरोधे श्रीयुता भवेत्॥
धनदे धनसंयुक्ता सुदृढा शैलदैवते ॥७४॥
पृथ्वी देवी दृढा सौम्या शुभा स्याद्वेददैवते॥
पौरुषे तु तथा रौचे बहुधर्मविवर्धिनी ॥७५॥
कर्तुः सुखावहा चैव तथा चाज्ञायुता भवेत्॥
दृढा धनयुता स्फीता तथा प्रतिपदि स्मृता ॥७६॥
द्वितीयायां धनोपेता तृतीयायां वरप्रदा॥
चतुर्थ्यां नाशमाप्नोति यमस्य स्यात्सुखावहा ॥७७॥
विनायकस्य देवस्य तथा तत्र हितप्रदा॥
पञ्चम्यां श्रीयुता कान्ता वरदा च तथा भवेत् ॥७८॥
षष्ठ्यां लक्ष्मीयुता नित्यं सप्तम्यां रोगनाशिनी॥
अष्टम्यां धान्यबहुला नवम्यां तु विनश्यति ॥७९॥
भद्रा काल्या कृता तत्र कर्तुर्भवति पुष्टिदा॥
धर्मवृद्धिकरी ज्ञेया दशम्यां तु तथा कृता ॥८०॥
एकादश्यां तथा युक्ता द्वादश्यां सर्वकामदा॥
त्रयोदश्यां तथा ज्ञेया चतुर्दश्यां विनश्यति ॥८१॥
कृष्ण पक्षे पञ्चदश्यां कर्तुः क्षयकरी भवेत्॥
पञ्चदश्यां तथा शुक्ले सर्वकामकरी भवेत् ॥८२॥
ऊनरात्रे महाराज कर्तुर्मरणदा भवेत॥
बृहत्स्पृशा च विज्ञेया तथा दोषवती नृप ॥८३॥
दिव्यान्तरिक्षभौमेन चोत्पातेन तु या युता॥
कर्तव्या विप्रयोगान्ता प्रतिष्ठा तु कृता भवेत् ॥८४॥
तिथिहानौ क्षयं प्रोक्तं वृद्धौ वृद्धिः प्रकीर्तिता॥
शकुनौ दोषजननी चतुष्पदि तथावहा ॥८५॥
नागे भवति शून्या च किंस्तुघ्ने तु शुभप्रदा॥
बवे दृढा तया ज्ञेया बालवे तु शुभप्रदा ॥८६॥
कौलवे वरदा प्रोक्ता तैतले रोगनाशिनी॥
गरादौ रोगजननी तथा वणिजि पुष्टिदा ॥८७॥
विष्टौ मरणदा कर्तुरात्मदोषवती तथा॥
जन्मराश्युदये केतुः क्षिप्रं नाशवती भवेत ॥८८॥
द्वितीये धननाशाय तृतीये कर्तृवृद्धिदा॥
चतुर्थे गृहनाशाय पञ्चमे व्याधिदा भवेत ॥८९॥
षष्ठे शत्रुविनाशाय सप्तमे धननाशनी॥
अष्टमे मृत्युदा ज्ञेया नवमे धर्मनाशनी ॥९०॥
दशमे कर्मणां वृद्ध्यै लाभे लाभकरी भवेत्॥
द्वादशे तु व्ययाय स्यात्प्रतिष्ठा तु तथा कृता॥९१॥
जन्मलग्रोदये श्रेष्ठा धनधान्यवती भवेत्॥
जन्म राशिफलं सर्वं शेषस्थाने तु निर्दिशेत् ॥९८५॥
मेषोदये कृता क्षिप्रं नाशमाप्नोति पार्थिव॥
वृषोदये स्थिरा प्रोक्ता धनधान्यवती तथा ॥९३॥
लोककान्ता च मिथुने बहुकल्याणकारिणी॥
कुलीरे क्षिप्रनाशः स्यात्सिंहे वसुदृढा भवेत् ॥९४॥
कन्यायां लोककान्ता स्यात्तुले भवति चास्थिरा॥
वृश्चिके तु स्थिरा प्रोक्ता कल्याणाय धनुर्धरे ॥९५॥
मकरे क्षिप्रनाशा स्यात्कुम्भलग्ने दृढा भवेत॥
मीने पुण्यवहा कर्तुः कल्पाशून्या तथा भवेत् ॥९६॥
उग्रा स्यात्सूर्यहोरायां सौम्या सोमस्य कीर्तिता॥
पापग्रहस्य द्रेष्काणे कर्तुर्नाशाय कीर्तिता ॥९७॥
सोमग्रहस्य सुशुभा कर्तुर्भवति वृद्धिदा॥
फलं यदेव लग्नेषु नवांशेषु तदेव तु ॥९८॥
द्वादशांशेषु विज्ञेयस्तदेव मनुजोत्तम॥
कर्तुर्नाशाय विज्ञेया त्रिंशांशे भौमसौरयोः ॥९९॥
सितजीवेन्दुपुत्राणां कर्तुः कल्याणदा भवेत॥
शुभमंशं महाराज लग्ने पापफले शुभम् ॥१००॥
लग्ने शुभतरे ज्ञेयः पापांशः पापदो नृणाम॥
लग्नस्थे शङ्करा कर्तुः कृता भवति भास्करे ॥१०१॥
द्वितीयेऽर्थस्य हानिः स्यात्तृतीये धनसंयुता॥
आयुःक्षयं चतुर्थस्थे पञ्चमे स्वत्वनाशनम् ॥१०२॥
षष्ठे शत्रुविघातं तु दारिद्र्यं सप्तमे भवेत्॥
मरणं चाष्टमे भानौ नवमे धर्मपीडनम् ॥१०३॥
दशमे सुतवृद्धिश्च लाभे लाभयुता भवेत्॥
द्वादशे व्ययसंयुक्ता निर्धना तु तथा भवेत् ॥१ ०४॥
चन्द्रे लग्नगते ज्ञेया सुदृढा मनुजोत्तम॥
धनान्विता द्वितीये तु तृतीये लाभसंयुता ॥१०५॥
चतुर्थे बान्धवहिता पञ्चमे सुतवृद्धिदा॥
षष्ठे रिपुविनाशाय सप्तमे च धनावहा ॥१०६॥
अष्टमे मरणायोक्ता नवमे धर्मपीडनम्॥
दशमे कर्मदा प्रोक्ता लाभे लाभप्रदा भवेत् ॥१०७॥
व्यये व्ययवती राजंस्तथा धनविवर्जिता॥
अर्धबिम्बाधिके क्षीणे क्रमादथ निबोध मे ॥१०८॥
चन्द्रे लग्नगते ज्ञेया क्षिप्रनाशा महाभुज॥
द्वितीये च दरिद्रा स्यात्तृतीये धनसंयुता ॥१०९॥
बह्वनर्था चतुर्थे स्यात्पुत्रनाशाय पञ्चमे॥
षष्ठे रिपुविनाशाय भार्यानाशाय सप्तमे ॥११०॥
अष्टमे मरणायोक्ता नवमे धर्मघातिनी॥
धनान्विता स्याद्दशमे लाभे लाभवती भवेत् ॥१११॥
व्यये व्ययवती नित्ये दरिद्रा च तथा भवेत्॥
लग्ने मृत्युकरो भौमस्तथा दारिद्र्यदो धने ॥११२॥
कीर्तिं त्रिभुवने शुभ्रां तृतीयस्थः करोत्यसौ॥
चतुर्थे बन्धुनाशः स्यात्सुतनाशस्तथा सुते ॥११३॥
अरिनाशस्तथा षष्ठे सप्तमेऽग्नौ विनश्यति॥
अष्टमे कर्तृमरणं नवमे देशविच्युतिः ॥११४॥
दशमे कर्मसिद्धिः स्याल्लाभे लाभवती भवेत्॥
धनजायात्मजैर्नित्यं वियोगो व्ययगे भवेत् ॥११५॥
बुधो लग्ने धनयुतो द्वितीये च तथा भवेत्॥
तृतीये वरदा प्रोक्ता चतुर्थे धनसंयुता ॥११६॥
कीर्तिश्च पञ्चमे ज्ञेया षष्ठे रिपुविनाशिनी॥
सुखदा सप्तमे ज्ञेया हर्षदा च तथाष्टमे ॥११७॥
सौख्यदा नवमे राजन्दशमे कर्मवृद्धिदा॥
स्थिरा लाभगते ज्ञेया व्यये धनसमन्विता ॥११८॥
जीवे धनाढ्या लग्नस्थे द्वितीये च तथा भवेत्॥
दृढास्पदा तृतीये स्याच्चतुर्थे धनसंयुता ॥११९॥
पञ्चमे सुतदा प्रोक्ता षष्ठे शत्रुविनाशिनी॥
सप्तमे राज्यदा कर्तुरष्टमे च समृद्धिदा ॥१२०॥
कीर्तिदा नवमे ज्ञेया दशमे च समृद्धिदा॥
लाभस्थे लाभदा ज्ञेया व्यये लाभसमन्विता ॥१२१॥
लग्नस्थे निश्चला शुक्रे सर्वकामप्रदा भवेत्॥
धनगे च धनं दद्यात्तृतीये भ्रातृवृद्धिदा ॥१२२॥
चतुर्थे सुभगा ज्ञेया पञ्चमे सुतवृद्धिदा॥
षष्ठे पूज्या तथा लोके सप्तमे धनवृद्धिदा ॥१२३॥
अष्टमे सुखदा प्रोक्ता नवमे च सुखार्थदा॥
दशमे लोककान्ता स्यादरिनाशस्तथायुगे ॥१२४॥
तथा व्ययस्थे विज्ञेया सव्यया सधना तया॥
मृत्युदा लग्नगे सौरौ दरिद्रा स्याद्द्वितीयगे ॥१२५॥
तृतीये धनलाभाय चतुर्थे कर्तृमृत्युदा॥
सुतगे सुतनाशः स्यादरिनाशस्तथारिगे ॥१२६॥
जायानाशस्तु जायास्थे मृत्युर्मृत्युगृहोपगे॥
धर्मगे धर्महानिः स्यात्कर्मवृद्धिस्तु कर्मगे ॥१२७॥
महीलाभस्तु लाभस्थे व्ययगे च व्ययो भवेत्॥
शून्यं विवर्जयेत्केन्द्रं शुभाकेन्द्रे नियोजयेत ॥१२८॥
एवं ज्ञात्वा शुभं कालं प्रयत्नेन तु दैववित्॥
छायाम्बुभिः प्रयत्नेन गृह्णीयादवधानतः ॥१२९॥
शुभेऽह्नि पूर्वयन्त्रस्थं तत्कालं प्रतिमां स्वयम्॥
समां तु पीठिकां गर्ते स्थपतिर्विनिवेशयेत् ॥१३०॥
तत्कालमेव कुर्वीत नाम चास्याः समाहितः॥
स्वस्थां तां तु स्वनां नान्ते वैष्णवी प्रतिमा भवेत ॥१३१॥
केशवान्ताः स्त्रियः कार्या नाथान्तो ब्राह्मणो भवेत्॥
ईश्वरान्ता हरस्योक्ता मिहिरान्ता रवेः स्मृता ॥१३२॥
अन्येषां देवनामान्ताः सुराणां प्रतिमाः स्मृताः॥
सूक्ष्मा तु प्रतिमा कार्या द्वितीया चाधिवासने ॥१३३
चित्रकर्मकरा या च मृन्मयी या तथा भवेत्॥
तस्याः पवित्रके कार्यं तथा चैवाधिवासनम् ॥१३४॥
संवत्सरं तु कर्तव्यं षण्मासानथ वा पुनः॥
पक्षं द्वादशरात्रं वा सप्ताहं त्र्यहमेव वा ॥१३५॥
एकाहमेकरात्रं वा यथावदधिवासनम्॥
विभवेनातिमहता गीतैर्नृत्यैः सुशोभनैः ॥१३६॥
नित्यमम्बुप्रदानैश्च वह्निपूजाभिरेव च॥
निजपुण्याहघोषेण कर्तव्यमधिवासनम् ॥१३७॥
ततः प्रतिष्ठा कर्तव्या काले संवत्सरोचिते॥
शुभे काले कृता सा तु परा वृद्धिकरी भवेत् ॥१३८॥
राज्ञां प्रजानां कर्तुश्च तथा कालविदो नृप॥
ऋत्विजां च महाराज शुभकालकृता हिता ॥१३९॥
सुलक्षणा लक्षणसंयुता च देशे कृता शास्त्रविदा तु सम्यक्॥
काले शुभे लोकसुखावहा स्यात्कर्तुः प्रशस्ता वरदानसौम्या ॥१४०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० प्रतिष्ठाप्रतिमालक्षणकालनिर्देशो नाम षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP