संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२२

खण्डः ३ - अध्यायः ३२२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥ऋषय ऊचुः॥
कथयस्वामितप्राज्ञ स्त्रीणां धर्ममतः परम्॥
तद्वयं श्रोतुमिच्छामस्त्वं हि सर्वविदुच्यसे ॥१॥
 ॥हंस उवाच॥
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः॥
सधर्मचारिणी भर्तुर्भवेदग्निसमीपतः ॥२॥
सुस्वभावा सुविमना सुविभक्ता सुदर्शना॥
अनन्यचित्ता सुमुखी भर्तुस्सा धर्मचारिणी ॥३॥
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षती॥
या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥४॥
श्रुत्वेदं पतिधर्मं वै महाश्रमकृतं शिवम्॥
या भवेद्धर्मपरमा नारी भर्तृसमव्रता ॥५॥
देववत्सततं साध्वी भर्तारमनुपश्यति॥
शुश्रूषां परिचर्याञ्च देवतुल्यं प्रकुर्वती ॥६॥
वश्याभावेन सुमनाः सुव्रता सुसमाहिता॥
अनन्यचित्ता सुमना भर्तुः सा धर्मभागिनी ॥७॥
पारुष्यमपि वोक्ता या दृष्टा वा क्रूरचक्षुषा॥
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ॥८॥
न चन्द्रसूर्यौ तद्रूपं नेनौ या च निरीक्षते॥
भर्तृवर्जं वरारोहा सा भवेद्धर्मभागिनी ॥९॥
दरिद्रं व्याधितं दीनं चाधिना परिकीर्तितम्॥
पतिम्पुत्रमिवारक्षेत्सा नारी धर्मभागिनी ॥१०॥
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्॥
पतिव्रता पतिप्राणा सा नारी धर्मभागिनी ॥११॥
शुश्रूषां परिचर्याञ्च करोत्यविमनाः सदा॥
सुप्रतीता सुमनाः सा नारी धर्मभागिनी ॥१२॥
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा॥
स्पृहा यस्या यथा भर्तुः सा नारी धर्मभागिनी ॥१३॥
कामार्था न व्रता नित्यं गृहशुश्रूषणे रता॥
सुसम्मृष्टक्षया चैव गोशकृत्कृतलेपना ॥१४॥
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा॥
देवतातिथिभृत्यानां निरूप्य पतिना सह ॥१५॥
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि॥
तुष्टभृत्यजना नित्यं नारीधर्मेण युज्यते ॥१६॥
श्वश्रूश्वशुरयोः पादाँस्तोषयन्ती गुणान्विता॥
मातापितृरता नित्यं या नारी सा तपोधना ॥१७॥
ब्राह्मणान्दुर्बलानाथदीनान्धकृपणाँस्तथा॥
बिभर्त्यनेन या नारी सा पतिव्रतभागिनी ॥१८॥
व्रतञ्चरति या नित्यं दुश्चरं स्पष्टमानसा॥
पतिचित्ता पतिरता सा पतिव्रतभागिनी ॥१९॥
पुण्यमेतत्तपश्चैव स्वर्गश्चैव सनातनः॥
या नारी भर्तृपरमा भवेद्भर्तृवता शिवा ॥२०॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः॥
पत्या गतिः समा नास्ति दैवतं वा यथा पतिः ॥२१॥
पतिः स्वर्गप्रदो नार्या यदा तल्पमना भवेत्॥
यद्यत्कार्यमकार्यं वा यदि वा प्राणनाशनम् ॥२२॥
पतिः पातकयुक्तो वा व्याधितो वा कथञ्चन॥
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा ॥२३॥
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया॥
स्वातंत्र्यमुक्तम्परमं हि पापं स्त्रीणां सदा तेन सदैव नारी॥
स्वातन्त्र्यहीना सततम्भवेद्धि या कामयेन्नाकमितश्चिराय ॥२४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र सं० मुनीन्प्रति हंसगीतासु स्त्रीधर्मनिरूपणोनाम द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥३२२॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP