संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०५

खण्डः ३ - अध्यायः २०५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन नरस्त्वारोग्यमाप्नुयात्॥
रूपसौभाग्यलावण्याः सरोगस्य निरर्थकाः ॥१॥
 ॥मार्कण्डेय उवाच॥
प्रोष्ठपद्यामतीतायां प्रतिपत्प्रभृतिक्रमात्॥
पटे वा यदि वार्चायामनिरुद्धं तु पूजयेत् ॥२॥
पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत्॥
सारसैरर्चयेद्देवं जातीपुष्पैर्दिनेदिने ॥३॥
घृतेन जुहुयाद्वह्निं घृतं दद्याद्द्विजातये॥
भोजनं गोरसप्रायं तथा विप्रांश्च भोजयेत् ॥४॥
त्रिरात्रोपोषितः सम्यगाश्वयुज्यां ततो नरः॥
सघृतं ससुवर्णं च कांस्यपात्रं द्विजातये ॥५॥
दद्यान्नृपतिशार्दूल नरस्त्वारोग्यवृद्धये॥
व्रतमेतद्विनिर्दिष्टं स्वगर्लोकप्रदं नृणाम् ॥६॥
न केवलं रोगहरं प्रदिष्टमाज्ञाकरं रूपविवृद्धिदं च॥
व्रतोत्तमं ते कथितं नृवीर तथेष्टकामाप्तिकरं नृलोके ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आरोग्यव्रतवर्णनो नाम पञ्चोत्तरद्विशततमोऽ ध्याय ॥२०५॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP