संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८१

खण्डः ३ - अध्यायः २८१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
विषयेभ्यः प्रवृत्तस्य चेतसो विनिवर्तनम्॥
प्रत्याहारं विनिर्दिष्टं परमन्तत्तपः स्मृतम् ॥१॥
अत्यन्तचञ्चलं चित्तं तस्य संयमनं द्विजाः॥
प्रत्याहारेण कर्तव्यं पुरुषेण विपश्चिता ॥२॥
प्रत्याहृत्य नरश्चेतः कामेभ्यो द्विजसत्तमाः॥
कामानां भाजनं लोके मोक्षस्य च तथा भवेत् ॥३॥
विहाय कामान्यः सर्वान्पुमाँश्चरति निस्पृहः॥
निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥४॥
प्रत्याहारं यथा कुर्यात्कामेभ्यश्चेतसो नरः॥
यथाकाममवाप्नोति मोक्षोपायं च विन्दति ॥५॥
चञ्चलं हि मनो विप्राः प्रमाथि बलवद्दृढम्॥
तस्य यत्नं समास्थाय कर्तव्यो निग्रहो बुधैः ॥६॥
यावन्न चेत आयाति वैराग्यं परमं नरः॥
तावन्न शक्तो भवति प्रत्याहारस्य वै द्विजाः ॥७॥
जन्ममृत्युजराव्याधिदुःखशोकार्दितं जगत्॥
पश्यन्खिन्नस्तदा विप्रा वैराग्यात्सिद्धिमाप्नुयात् ॥८॥
अनित्यतां तथा पश्यञ्जगतोऽस्य पुनःपुनः॥
वैराग्यभावमास्थाय ततः सिद्धिमवाप्नुयात् ॥९॥
देवतानामृषीणां च राज्ञां भूतगणस्य च॥
दृष्ट्वा क्षयं महाभागा विरक्तो विप्रमुच्यते ॥१०॥
गर्भवासे महद्दुःखं नरके च पुनःपुनः॥
तिर्यग्योनौ च मानुष्ये तिर्यक्कामो विमुच्यते ॥११॥
दिवसेदिवसे खिन्नो परान्नेषु च यो द्विजाः॥
वैराग्यमाप्नोति तथा खिन्नो मूत्रपुरीषयोः ॥१२॥
दुःखानां तु प्रतीघाते सुखमित्येव भाविते॥
दुःखेभ्यः स्वल्पकालेन यः खिन्नः स विरज्यते ॥१३॥
विरागमास्थाय ततः प्रत्याहारमतन्द्रितः॥
कामेभ्यश्चेतसः कुर्यात्तेन सर्वं समश्नुते ॥१४॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्॥
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्रत्याहारवर्णनो नामैकाशीत्युत्तरद्विशततमोऽध्यायः ॥२८१॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP