संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११४

खण्डः ३ - अध्यायः ११४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
हिरण्यवर्णेत्यर्हणां दद्यात्॥
ततः सभक्ष्यं सव्यञ्जनं सहचरितकं सावदंशं सफलं सावित्रेण निवेदयेत्॥
शक्त्या सुगन्धीनि सुस्वादूनि अम्बुपानानि च आपोहिष्ठेति च तर्पणेन, वात आवातु भेषजमिति निष्पुंसनेन, शन्न आप इत्याचमनीयेन, अग्निर्मूर्धेति पुनरनेनैव विधानेन, संविभागार्थीयेन अनुयज्ञेन श्रीभगवन्तमर्चयेत्॥
मुखादिन्द्रश्च तांबूलं दद्यात्॥
तेनैव सुगन्धीनि, मुखवासांसि, तेनैव दर्पणम्॥
पुनरपि श्रीभगवन्तं गीतवादित्रनृत्तैः समभ्यर्चयेत्॥
अन्नयज्ञेन संपूज्य देवदेवं सनातनम्॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे इज्यावर्णनो नाम चतुर्दशोत्तरशततमोऽध्यायः ॥११४॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP